SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 24 ९० शुच ( शुच् ) शोके || १ शो- शुचीति, शोक्ति, शुक्तः शुचति, शुचीषि, शोक्षि, शुक्थ: शुक्थ, शुचीमि, शोच्मि, शुचः, शुच्मः || २ शोशुच् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव, ग्राम।। ३ शो - शुचीतु, शोक्तु शुक्तात् शुक्ताम्, शुचतु, शुग्धि, शुक्तात्, शुक्तम्, शुक्त, शुचानि, शुचाव, शुचाम ।। ४ अशो- शुचीत्, शोच्, शोग्, शुक्ताम्, शुचुः शुची, शोच् शोग, शुक्तम्, शुक्त, शुचम्, शुच्व, शुच्म ॥ ५ अशोशोच्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ शोशोचा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ शोशुच्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ शोशोचिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ शोशोचिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अशोशोचिष्य्-अत्, अताम्, अन् अ:, अतम्, अत। अम, आव, आम।। ९१ कुच (कुच्) शब्दे तारे ।। १ चो- कुचीति, कोक्ति, कुक्तः, कुचति, कुचीषि, कोखि, कोक्षि, कुक्थ:, कुक्थ, कुचीमि, कोच्मि, कुच्वः, कुमः ॥ २ चोकुच्- यात्, याताम् युः । या:, यातम्, यात । याम्, याव, याम ।। ३ चो- कुचीतु, कोक्तु, कुक्तात् कुक्ताम्, कुचतु, कुग्धि, कुक्तात्, कुक्तम्, कुक्त, कुचानि, कुचाव, कुचाम ॥ ४ अचो - कुचीत्, कोच्, कोग्, कुक्ताम्, कुचुः, कुची:, कोक्, कोग्, कुक्तम्, कुक्त, कुचम्, कुच्व, कुच्म ।। ५ अचोकोच्-ईत्, इष्टाम् इषुः । ई:, इष्टम् इष्ट । इषम्, इष्व, इष्म || ६ चोकोचा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ चोकुच्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ चोकोचिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ चोकोचिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अचोकोचिष्य्-अत्, अताम्, अन् अ:, अतम्, अत। अम, आव, आम ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ९२ क्रुञ्च (क्रुञ्च) गतौ ।। १ चोत्रु - ञ्चीति, ङ्कि, क्तः, चति, ञ्चीषि, सि, क्थः, क्थ, ञ्चीमि, ञ्चिम, च्वः, च्मः ॥ २ चोक्रुच्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।। ३ चोक - ञ्चीतु, ङ्क्तु, क्तात्, ताम्, चतु, ग्धि, क्तात् क्तम्, क्त, ञ्चानि, ञ्चाव, ञ्चाम।। ४ अचोत्रु-चीत्, न्, क्ताम्, चुः, ञ्ची, नू, क्तम्, क्त, ञ्चम्, च्व, च्म ॥ ५ अचोक्रुञ्च - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चोक्रुञ्चाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चोक्रुच्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चोक्रुञ्चिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ चोक्रुञ्चिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अचोक्रुञ्चिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत। अम, आव, आम ।। ९३ कुञ्च (कुञ्च) कौटिल्याल्पीभावयोः ।। १ चोकु ञ्चीति, ङ्कि, क्तः, चति, ञ्चीषि, लि, क्थः, क्थ, ञ्चीमि, ञ्चिम, च्वः, च्मः ॥ २ चोकुच्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। ३ चोकु ञ्चीतु, ङ्क्तु, क्तात्, क्ताम्, चतु, ग्धि, क्तात्, क्तम्, क्त, ञ्चानि, ञ्चाव, ञ्चाम।। ४ अचोकु - ञ्चीत्, न् क्ताम्, चुः, ञ्ची:, न्, क्तम्, क्त, ञ्चम्, च्व, च्म ॥ ५ अचोकुञ्च् - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ चोकुञ्चाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चोकुच्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चोकुञ्चिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चोकुञ्चिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अचोकुञ्चिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत । अम, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy