SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ यड्लुबन्त प्रक्रिया (भ्वादि) ८६ गग्य (गग्घ्) हसने॥ ८८ शिघु (शिङ्क) आघ्राणे।। १ जागग-घीति/ग्धि, ग्धः, घति। घीषि, जाघ-ख्षि, क्षि - १ शेशिड्-घीति, ग्धि, ग्धः, घति, घीषि, ख्यि, क्षि: ग्धः, ग्ध, जागग-धः, ग्ध। घीमि/घ्मि, ध्वः, घ्मः। घीमि, घ्मि, ध्वः, ध्मः। २ जागग्य-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ शेशिङ्क-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ जागग्-घीतु, ग्धु, ग्धात्, ग्धाम्, घतु, ग्धि, ग्धात्, ग्धम्, | ३ शेशिड्-घीतु, ग्धु, ग्धात्, ग्धाम्, घतु, ग्धि, ग्धात्, ग्धम्, उध, घानि, घाव, घाम।। ग्ध, घानि, घाव, घाम।। ४ अजा-गग्घीत्, घक्, घग, गग्धाम्, गग्घुः, गग्घीः, घक्, | ४ अशेशि-वीत्, न् ङ्गधाम्, घुः, वीः, न्, ङ्गधम्, ङ्गध, घग, गगधम्, गग्ध, गग्यम्, गग्ध्व, गरम।। म्, च्व, म।। ५ अजागग्य्-ईत्. इष्टाम्, इषुः। ई., इष्टम्, इष्ट। इषम्, इष्व, | ५ अशेशिङ्क-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म। इष्म। ६ जागग्घा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ शेशिका-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ जागग्घ्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ शेशिय्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ जागग्घिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। । ८ शेशिडिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ जागग्घिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ शेशिविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः ।। आवः, आमः।। १० अजागग्घिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, | १० अशेशिविष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। ८७ दघु (दङ्क) पालने।। ८९ लघु (लङ्ग) शोषणे॥ १ दादङ्-घीति, ग्धि, ग्धः, घति। दाधड्-घीषि, ख्यि, क्षिः | १ लालड्-घीति, ग्धि, ग्धः, घति, घीषि, ख्षि, क्षि: ग्धः, ग्ध, दादङ्-धिः, ग्ध। घीमि/ध्मि, ध्वः, ध्मः। घीमि, घ्मि, ध्वः, ध्मः। २ दाद-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, । २ लालङ्क-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ३ दादङ्-घीतु, ग्धु, ग्धात्, ग्धाम्, घतु, ग्धि, ग्धात्, ग्धम्, | ३ लालङ्-घीतु, ग्धु, ग्धात्, ग्धाम्, घतु, ग्धि, ग्धात्, ग्धम्, ग्ध, घानि, घाव, घाम।। ग्ध, घानि, घाव, घाम।। ४ अदा-दवीत्, घन् दङ्ग्धाम्, दधुः, दङ्घीः, घन्, दङ्ग्धम्, | ४ अलाल-चीत्, न् ङ्गधाम्, घुः, वीः, न्, ङ्गधम्, ङ्गध, दङ्ग्ध, दङ्घम्, दव, दम।। चम्, ध्व, म।। ५ अदादङ्क-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अलालङ्क-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ दादचा-कार इ० ।। म्बभूव इ० ।। मास इ० ।। | ६ लालडा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ दादड्ड्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ लालझ्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ दादड़िता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।। | ८ लालड्डिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ दादविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ लालविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अदादड्डिष्य-अत्, अताम्, अन्। अः, अतम्, अत। अम, | १० अलालड्डिष्य-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy