SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ यनुवन्त प्रक्रिया (भ्वादि) ९४ लुञ्च (लुञ्च) अपनयने ।। १ लोलु छीति ङ्गि क्तः चति, शीषि, ङ्गि, क्थः, क्थ, श्रीमि, ञ्चिम, च्वः, च्मः ॥ २ लोलुच् यात्, याताम् युः या यातम्, यात याम्, याव, याम ॥ ३ लोलु-श्चीतु, ङ्क्तु, क्तात्, क्ताम्, चतु, ग्धि, क्तात्, क्तम्, क्त, ञ्चानि, ञ्चाव, ञ्चाम ॥। ४ अलोलुशीतून ताम्, चुः, शी, न् क्तम् क्त, शम्, च्व, - 411 ५ अलोलुब्ध्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ लोलुचा कार इ० ॥ म्बभूव ३० ।। मास इ० ।। ७ लोलुच्या तु, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ लोलुञ्चिता- " रौ, र सि, स्थः, स्थ, स्मि, स्वः ९ लोलुञ्जिष्य्-अति, अतः, अन्ति । असि, अधः, अथ आमि स्मः ॥ आवः, आमः ॥ १० अलोलुञ्चिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम, आव, आम ।। ९५ वञ्चू (वञ्च गतौ ।। १ वनीवञ्चीति ङ्कि, क्तः, चति, ञ्चीषि, ङ्क्षि, क्थः, क्थ, ञ्चीमि, ञ्च्मि, च्वः, च्मः ॥ २ वनीवच्यात्, याताम् युः । या यातम् यात याम्, याव, याम ।। ३ वनीव श्रीतु, ङ्क्तु, क्तात् क्ताम्, चतु, ग्धि, क्तात्, क्तम्, क्त, ञ्चानि, ञ्चाव, ञ्चाम ॥ ४ अवनीव - ञ्चीत्, न्, क्ताम्, चुः, ञ्ची, नू, क्तम्, क्त, ञ्चम्, च्व, च्म ।। ५ अवनीवञ्च इत् इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ - וי ६ वनीवञ्चाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ वनीवच्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ वनीवचिता" री, र सि स्थः, स्थ, स्मि, स्वः, " स्मः ॥ ९ वनीवचिष्य्-अति, अतः अन्ति । असि, अथः अथ । आमि, आवः, आमः ॥ १० अवनीवचिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम, आव, आम।। Jain Education International ९६ चञ्चू (चञ्च) गतौ ।। 25 , १ चाचीति ङ्गि, क्तः चति, शीषि ञ्चिम, च्वः चमः ॥ " २ चाचच्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ चाच-श्रीतु, ङ्क्तु, क्तातू, क्ताम्, चतु, ग्धि, क्तात्, क्तम्, क्त, ञ्चानि, ञ्चाव, ञ्चाम ॥। ४ अचाच - ञ्चीत्, न्, क्ताम्, चुः, ञ्ची, नू, क्तम्, क्त, ञ्चम्, च्व, च्म ॥ ५ अचाचञ्च - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। क्थः, क्थ, शीमि " ६ चाचञ्चाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ चाचच्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म । ८ चाचञ्चिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चाचञ्चिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आम: ।। १० अचाचचिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम, आव, आम ।। ९७ तञ्चू (तञ्च) गतौ ।। १ तात- चीति, ङ्गि, क्तः, चति, ञ्चीषि, मि, क्थः, क्थ, ञ्चीमि ञ्चिम, च्वः चमः ॥ " २ तातच् यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ।। ३ तात-चीतु, ङ्क्तु, क्तात्, क्ताम्, चतु, ग्धि, क्तात्, क्तम्, क्त, ञ्चानि, ञ्चाव, ञ्चाम।। ४ अतात-चीत् न क्ताम्, चुः, शी, नक्तम्, क्त, उम्, च्व, च्म ॥ For Private & Personal Use Only ५ अतातञ्च्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ तातञ्चाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ , तातच्या त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ तातञ्चिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ तातञ्चिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अतातचिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम, आव, आम ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy