SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 356 सुष्ठि नमतीति सुनत् तमिच्छतीति सुनत्यति । ८४ सु-नत्य धातोरूपाणि ।। १ सुनत्य-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ सुनत्ये तु ताम् युः । तम्, त यम्, व म।। , ३ सुनत्य- तु/तात्, ताम्, न्तु /तात् तम् त आनि, आव, आम ॥ ४ स्वनत्य-त्, ताम्, न्, तम् त। म्, आव, आम।। ५ स्वनत्य् (स्वनत्) - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ॥ ६ सुनत्या ( सुनता ) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ सुनत्य्या (सुनत्या ) - त्, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ॥ ८ सुनत्यिता ( सुनतिता ) - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ सुनत्यिष्य (सुनतिष्य ) ति, तः न्ति सि, थः, था आमि आवः आमः । १० स्वनत्विष्य (स्वनतिष्य ) - तु ताम्, न्तम् तम् आव, आम।। दधि मनातीति दधिमत्, तमिच्छतीति दधिमथ्यति । ८५ दधिमथ्य धातोरूपाणि ।। १ दधिमथ्य-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ दधिमध्ये तु ताम्, युः । तम्, त यम्, व, म ३ दधिमथ्य- तु/तात्, ताम्, न्तु । : /तात्, तम्, त। आनि, आव, आम ।। ४ अदधिमथ्यत्, ताम्, न्, तम्, त म्, आव, आम।। ५ अदधिमथ्य् (अदधिमथ्) - ईत, इष्टाम् इषुः । ई, इष्टम, इष्ट, इषम्, इष्व, इष्म॥ ६ दधिमथ्या ( दधिमथा) - ञ्चकार इ० ।। म्बभूव इ० || मास इ० ॥ ७ दधिमख्या (दधिमथ्या) तु, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ॥ ८ दधिमध्यिता ( दधिमथिता) - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ दधिमध्यिप्य (दधिमथिष्य) ति, तः, न्ति । सि, थः, था आमि आव आमः ॥ Jain Education International धातुरत्नाकर चतुर्थ भाग १० अदधिमध्यिष्य (अदधिमथिष्य ) - तु ताम् । तम त म्, आव, आम।। अग्निं मध्नाति काष्ठसंघर्षणेनोत्पादयतीति अग्निमत्, तमिच्छतीति अग्निमथ्यति । ८६ अग्निमथ्य धातोरूपाणि ।। १ अग्निमथ्य-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आम: ।। २ अग्निमध्ये - त्, ताम्, युः । :, तम्, त । यम्, व, मा ३ अग्निमथ्य- तु/तात्, ताम्, न्तु। : /तात् तम् त। आनि, आव, आम ।। ४ आग्निमध्य तु ताम्, न्, तम्, ताम्, आव, आम।। ५ आग्निमथ्य् (आग्निमथ्) - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ॥ ६ अग्निमय्या (अग्निमथा) - चकार इ० ।। म्बभूव ३० ।। मास इ० ॥ ७ अग्निमथ्या (अग्निमध्या) - त्, स्ताम्, सुः । स्तम् स्त, । सम्, स्व, स्म ॥ ८ अग्निमध्यिता (अग्निमथिता) - रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥ ९ अग्निमयिष्य (अग्निमथिष्य ) - ति, तः, न्ति । सि, थः, थ आमि, आवः आमः । १० आग्निमविष्य (आग्निमथिष्य) तु ताम्, न्। तम्, त म्, आव, आम ।। १ २ ३ शरदमिच्छतीति शरद्यति । ८७ शरद्य धातोरूपाणि ।। शरद्य - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। शरद्ये तु ताम, युः । तम्, त यम्, व, म शरद्य - तु/तात्, ताम्, न्तु । : / तात्, तम्, त । अनि, आव, आम ।। ४ अशरद्य तु ताम्, न्तम्, तम, आव, आम।। ५ अशर ( अशरद् ) - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व इष्म॥ ६ शरद्या (शरदा) - चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ शरद्य्या (शरद्या)- तु स्ताम् सुः स्तम्, स्त। सम् स्व, स्म ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy