SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ 357 नामधातुप्रक्रिया (क्यन्प्रत्ययान्त) ८ शरद्यिता (शरदिता)-", रौ, रः। सि, स्थः, स्थ। स्मि, ! ६ त्वद्या (त्वदा)- कार इ०।। म्बभूव इ० ।। मास इ०।। स्वः, स्मः।। |७ त्वय्या (त्वद्या)- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, ९ शरद्यिष्य (शरदिष्य)- ति, तः, न्ति। सि, थः, थ। आमि, स्व, स्म।। आव: आमः।। ८ त्वधिता (त्वदिता)-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, १० अशरधिष्य (अशरदिष्य)- त्, ताम्, न्। :, तम्, त। म्, स्मः ।। आव, आम।। ९ त्वद्यिष्य (त्वदिष्य)- ति, तः, न्ति। सि, थः. थ। आमि, व्याघ्रपादमिच्छतीति व्याघ्रपाद्यति। आव: आमः ।। ८८ व्याघ्रपाद्य-धातोरूपाणि।। १० अत्वयिष्य (अत्वदिष्य)- त्, ताम्, न्। :, तम्, त। म्, व्याघ्रपाद्य-ति, तः, न्ति। सि, थः, थ। आमि, आव: आव, आम।। आमः।। युवां युष्मान् वेच्छतीति युष्मद्यति। २ व्याघ्रपाद्ये- तु, ताम्, युः।:, तम्, त। यम्, व, म।। ९० युष्मद्य-धातोरूपाणि।। ३ व्याघ्रपाद्य- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, १ युष्मद्य-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। आव, आम।। २ युष्मद्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ४ अव्याघ्रपाद्य-त्, ताम्, न्। :, तम्, त। म, आव, आम।। ५ अव्याघ्रपाद्य् (अव्याघ्रपाद्)- ईत, इष्टाम्, इषुः । ईः, इष्टम्, ३ युष्मद्य- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, आम।। इष्ट, । इषम्, इष्व, इष्म।। ६ व्याघ्रपाद्या (व्याघ्रपादा)- ञ्चकार इ० ।। म्बभूव इ० ।। मास ४ अयुष्मद्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। इ०।। ५ अयुष्मद्य् (अयुष्मद्)- ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । ७ व्याघ्रपाय्या (व्याघ्रपाद्या)- त्, स्ताम्, सुः। :, स्तम्, इषम्, इष्व, इष्म।। स्त, । सम्, स्व, स्म।। ६ युष्मद्या (युष्मदा)-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ८ व्याघ्रपाधिता (व्याघ्रपादिता)-'", रौ, र:। सि, स्थः, स्थ। | ७ युष्मय्या (युष्मद्या)- त्, स्ताम्, सुः। :. स्तम्, स्त,। सम्, स्मि, स्वः, स्मः। स्व, स्म।। ९ व्याघ्रपाधिष्य (व्याघ्रपादिष्य)- ति, तः, न्ति। सि, थः, थ। । ८ युष्मद्यिता (युष्मदिता)-'', रौ, र:। सि, स्थः; स्थ। स्मि, आमि, आव: आमः।। स्वः, स्मः।। १० अव्याघ्रपाधिष्य (अव्याघ्रपादिष्य)- त्, ताम्, न्। :, तम्, | ९ युष्मद्यिष्य (युष्मदिष्य)- ति, त:, न्ति। सि, थः, थ। आमि, ताम्, आव, आम।। आव: आमः ।। त्वामिच्छतीति त्वद्यति। १० अयुष्मधिष्य (अयुष्मदिष्य)- त्, ताम्, न्। :, तम्, त। म्, ८९ त्वद्य-धातोरूपाणि।। आव, आम।। १ त्वद्य-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। मामिच्छतीति मद्यति। २ त्वद्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ९१ मद्य-धातोरूपाणि।। ३ त्वद्य- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, १ मद्य-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। आम।। २ मद्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ४ अत्वद्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ३ मद्य- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, ५ अत्वय् (अत्वद्)- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट, । आम।। इषम्, इष्व, इष्म।। ४ अमद्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy