SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यन्प्रत्ययान्त) वाडते स्वातीति वाद, तमिच्छतीति वाड्यति। ८० वाड्य धातोरूपाणि ।। १ वाड्य-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ वाड्ये तु ताम् युः । तम्, त यम्, व. म ३ वाड्य तु/तात्, ताम्, न्तु तात्, तम्, त आनि आव आम ।। ४ अवाक्य-त्, ताम्, न्, तम् तम् आव, आम॥ ५ अवाक्य् (अवाड्) - ईत, इष्टाम् इषुः ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म । ६ वाड्या (वाडा) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ वाइय्या (वाड्या) तु स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ वाड्यिता (वाडिता ) - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ।। ९ वाडियष्य (वाडिष्य)- ति, तः न्ति सि, थः, था आमि आवः आमः । १० अवाडियष्य (अवाडिष्य) - त्, ताम्, न्।, तम्, त। म्, आव, आम ॥ लुप्तश्चासौ ढकारश्च लुप्तद्, तमिच्छतीति लुप्तढ्यति । ८१ लुप्तढ्य धातोरूपाणि ।। १ लुप्तढ्य - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ २ लुप्तक्ये तु ताम्, युः तम् । यम्, व म।। ३ लुप्तब्ध तु/तात्, ताम्, न्तु /तात् तम् त आनि, आव, आम ।। ४ अनुप्तब्ध तु ताम्, न्, तम्, ताम्, आव, आम॥ ५ अलुप्तढ्य् (अलुप्तद्) - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म || ६ लुप्तढ्या (लुप्तढा ) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ लुप्तय्या (लुप्तढधा) - तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म।। ८ लुप्तढ्यिता (लुप्तढिता ) - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ } ९ लुप्तयिष्य (लुप्तडिष्य) ति, तः न्ति सि, थः, था आमि, आवः आमः ॥ १० अनुप्तयिष्य (अलुप्तडिष्य ) - तु ताम्, न्, तम्, ताम्, आव, आम ।। Jain Education International १ २ ४ ५ सुष्ठु गणयतीति सुगणू, सुगण्य - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ सुगण्ये तु ताम्, युः तम् त। यम्, व म।। ३ सुगण्य तु/तात्, ताम्, न्तु /तात् तम्, त आनि आव आम ।। ६ ७ ८२ सु-गण्य धातोरूपाणि ।। स्वगण्य-त्, ताम्, न्, तम् तम् आव, आम स्वगण्य् (स्वगण) - ईत, इष्टाम् इषुः । ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म । सुगण्या (सुगणा) झुकार ३० ।। म्बभूव ३० ॥ मास ३० । सुगण्य्या (सुगण्या) तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ - ८ सुगण्यिता (सुगणिता) - रौ र सि स्थः, स्थ स्मि स्वः स्मः ॥ ९ सुगण्यिष्य (सुगणिष्य) ति, तः न्ति सि, थः, था आमि, आवः आमः ॥ , १० स्वगण्यिष्य (स्वगणिष्य) तु ताम्, न् तम् तम्, आव, आम ॥ जगन्तं जगतं वा वायुमिच्छतीति जगत्यति । ८३ जगत्य - धातोरूपाणि ।। ४ ५ तमिच्छतीति सुगण्यति । 1 355 १ जगत्य-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ जगत्ये तु ताम्, युः तम् त। यम्, व म ३ जगत्य तु/तात्, ताम्, :, तात्, तम्, त आनि, आव, आम ।। न्तु For Private & Personal Use Only अजगत्य-त्, ताम्, न् तम् तम्, आव, आम ॥ अजगत्य् (अजगत्) - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।। ६ जगत्या ( जगता) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जगत्थ्या (जगत्या ) - तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ जगत्यिता (जगतिता)", रौ, र सि स्थः, स्था स्मि स्वः, स्मः ॥ ९ जगत्यिष्य (जगतिष्य ) - ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः । १० अजगत्यिष्य (अजगतिष्य ) - तु ताम्, न्। तम्, त म् आव, आम ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy