________________
नामधातुप्रक्रिया (क्यन्प्रत्ययान्त)
वाडते स्वातीति वाद, तमिच्छतीति वाड्यति। ८० वाड्य धातोरूपाणि ।।
१ वाड्य-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ वाड्ये तु ताम् युः । तम्, त यम्, व. म
३ वाड्य तु/तात्, ताम्, न्तु
तात्, तम्, त आनि आव
आम ।।
४ अवाक्य-त्, ताम्, न्, तम् तम् आव, आम॥
५ अवाक्य् (अवाड्) - ईत, इष्टाम् इषुः ई:, इष्टम्, इष्ट,
इषम्, इष्व, इष्म ।
६ वाड्या (वाडा) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ वाइय्या (वाड्या) तु स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म ॥
८ वाड्यिता (वाडिता ) - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ।।
९ वाडियष्य (वाडिष्य)- ति, तः न्ति सि, थः, था आमि
आवः आमः ।
१० अवाडियष्य (अवाडिष्य) - त्, ताम्, न्।, तम्, त। म्, आव, आम ॥
लुप्तश्चासौ ढकारश्च लुप्तद्, तमिच्छतीति लुप्तढ्यति । ८१ लुप्तढ्य धातोरूपाणि ।।
१ लुप्तढ्य - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ २ लुप्तक्ये तु ताम्, युः तम् । यम्, व म।।
३ लुप्तब्ध तु/तात्, ताम्, न्तु /तात् तम् त आनि, आव,
आम ।।
४ अनुप्तब्ध तु ताम्, न्, तम्, ताम्, आव, आम॥ ५ अलुप्तढ्य् (अलुप्तद्) - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट, ।
इषम्, इष्व, इष्म ||
६ लुप्तढ्या (लुप्तढा ) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ लुप्तय्या (लुप्तढधा) - तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म।।
८ लुप्तढ्यिता (लुप्तढिता ) - ", रौ, रः । सि, स्थः, स्थ। स्मि,
स्वः स्मः ॥
}
९ लुप्तयिष्य (लुप्तडिष्य) ति, तः न्ति सि, थः, था आमि, आवः आमः ॥
१० अनुप्तयिष्य (अलुप्तडिष्य ) - तु ताम्, न्, तम्, ताम्,
आव, आम ।।
Jain Education International
१
२
४
५
सुष्ठु गणयतीति सुगणू,
सुगण्य - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ सुगण्ये तु ताम्, युः तम् त। यम्, व म।।
३ सुगण्य तु/तात्, ताम्, न्तु /तात् तम्, त आनि आव
आम ।।
६
७
८२ सु-गण्य धातोरूपाणि ।।
स्वगण्य-त्, ताम्, न्, तम् तम् आव, आम
स्वगण्य् (स्वगण) - ईत, इष्टाम् इषुः । ई, इष्टम्, इष्ट,
इषम्, इष्व, इष्म ।
सुगण्या (सुगणा) झुकार ३० ।। म्बभूव ३० ॥ मास ३० । सुगण्य्या (सुगण्या) तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥
-
८ सुगण्यिता (सुगणिता) - रौ र सि स्थः, स्थ स्मि स्वः स्मः ॥
९ सुगण्यिष्य (सुगणिष्य) ति, तः न्ति सि, थः, था आमि, आवः आमः ॥
,
१० स्वगण्यिष्य (स्वगणिष्य) तु ताम्, न् तम् तम्, आव, आम ॥
जगन्तं जगतं वा वायुमिच्छतीति जगत्यति । ८३ जगत्य - धातोरूपाणि ।।
४
५
तमिच्छतीति सुगण्यति ।
1
355
१ जगत्य-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ जगत्ये तु ताम्, युः तम् त। यम्, व म ३ जगत्य तु/तात्, ताम्,
:,
तात्, तम्, त आनि, आव,
आम ।।
न्तु
For Private & Personal Use Only
अजगत्य-त्, ताम्, न्
तम् तम्, आव, आम ॥
अजगत्य् (अजगत्) - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, ।
इषम्, इष्व, इष्म ।।
६
जगत्या ( जगता) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जगत्थ्या (जगत्या ) - तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥
८ जगत्यिता (जगतिता)", रौ, र सि स्थः, स्था स्मि स्वः, स्मः ॥
९ जगत्यिष्य (जगतिष्य ) - ति, तः, न्ति । सि, थः, थ। आमि,
आवः आमः ।
१० अजगत्यिष्य (अजगतिष्य ) - तु ताम्, न्। तम्, त म् आव, आम ।।
www.jainelibrary.org