SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ 348 ४ अपितृय-त्, ताम्, न्, तम्, त म्, आव, आम ।। ५ अपितृय्- ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म || ६ पित्या कार इ० ।। म्बभूव इ० ॥ मास इ० ॥ ७ पितृय्यात् स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ पितृयिता - " रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ पितृयिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। १० अपितृयिष्य तु ताम्, न्, तम्, तम, आव, आम ॥ गमलं गम्नुधातोरनुकरणभूतं गम्लुशब्दमिच्छतीति गम्रीयति, ऋफिडादिपाठाभ्युपगमे तु गम्लीयति । ५५ गम्रीय धातोरूपाणि ।। १ गम्रीय-ति, तः, न्ति । सि, थः, थ । आमि, आवः, आमः ।। २ गम्रीये तु ताम् युः । तम्, त यम्, व म ३ गम्रीय तु/तात्, ताम्, न्तु।: तात्, तम्, त आणि आव आम ।। ४ अगघ्रीय तु ताम्, न्, तम् तम्, आव, आम।। ५ अगप्रीय ईत, इष्टाम्, इषुः । ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म || ६ गन्रीया - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ गप्रीय्या तु स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म ।। ८ गनीयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ गप्रीयिष्यति, तः न्ति सि, थ, थ आमि आव 2 " आमः ॥ १० अगग्रीविष्य तु ताम्, न्, तम्, ताम्, आव, आम ॥ ऋत्कार्य लृकारेऽपीतिवचनात् लृकारस्थाने "ऋतो रीः " ॥ ४ । ३ । १०९ ।। इति री' इत्यादेशः ॥ ५६ गम्लीय धातोरूपाणि ।। १ गम्लीय -ति, तः, न्ति । सि, थः, थ। आमि, आवः, आम: ।। २ गम्लीये तु ताम्, युः । तम्, त यम्, व, म।। ३ गम्लीय तु/तात्, ताम्, न्तु तात् तम् त। आनि, आव, आम ।। ४ अगम्लीय तु ताम्, न्, तम्, त म, आव, आम॥ ५ अगम्लीय्- ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।। ६ गमनीया चकार इ० ।। म्बभूव इ० ॥ मास इ० ॥ Jain Education International धातुरत्नाकर चतुर्थ भाग ७ गम्लीय्या तु स्ताम् सुः स्तम्, स्त, । सम्, स्व, स्म । ८ गम्लीयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ गम्लीयिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आव: आमः ।। १० अगम्लीयिष्य- त्, ताम्, न्, तम्, ताम्, आव, आम ।। गं गम्लृधातोर्लुकारमिच्छतीति गम्यति । ५७ गम्ल्य धातोरूपाणि ।। गम्ल्य - ति, तः न्ति । सि, थः, थ। आमि, आवः, आमः ।। गम्ल्ये - तू, ताम्, यु: । :, तमू, त। यम्, व, म।। ३ गम्लय - तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आनि, आव, आम ।। १ २ ४ ५ अगम्य तु ताम्, न्, तम् तम् आव, आम अगम्लुय् ईत, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व इष्म ।। ६ गम्ल्या- कार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ गम्लुय्या- तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ।। ८ गम्लुयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ।। ९ गम्लूयिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः " आमः ।। १० अगम्यष्य- तू, ताम्, न्, तम्, त। म्, आव, आम ।। अस्त विष्णोरपत्यम् इ, अस्य विष्णोः स्त्री ई लक्ष्मी:, तेन तया वा सह वर्तत इति से, सयमिच्छतीति सेयति । ५८ सेय धातोरूपाणि ।। १ सेय-ति, तः, न्ति । सि, थः, थ। आमि, आव, आमः ।। सेये तु ताम् युः । तम् त। यम्, व म।। २ ३ सेय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त। आनि, आव, आम ।। ४ असेय-त्, ताम्, न्, तम्, त । म्, आव, आम ।। ५ असेय् ईत, इष्टाम् इषुः । ई, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।। ६ सेया कार ३० ।। म्बभूव ३० ।। मास ३० ॥ ७ सेय्या- त्, स्ताम्, सु: ।: स्तम्, स्त, । सम्, स्व, स्म ।। ८ सेविता रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ सेविष्यति, तः न्ति सि, थः, थ आमि आवः आमः ॥ १० असेयिष्य- त्, ताम्, न् । :, तम्, त। म्, आत्र, आम।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy