SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ 347 नामधातुप्रक्रिया (क्यन्प्रत्ययान्त) ९ चमूयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: । ३ पित्रीय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, आमः।। आम।। १० अचमूयिष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ४ आपत्राय-1, ताम्, ना, तम्, ताम्, आव, आमा। जुवं सरस्वतीमिच्छतीति जूयति। ५ अपित्रीय- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म।। ५० जूय-धातोरूपाणि।। ६ पित्रीया-कार इ०।। म्बभूव इ० ।। मास इ० ।। १ जूय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।।। ७ पित्रीय्या- त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म।। जूये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ८ पित्रीयिता-", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ३ जूय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, ९ पित्रीयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आम।। आमः।। ४ अजूय-त्, ताम्, न्। :, तम्, त। म, आव, आम।। १० अपित्रीयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ अजूय्- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट, । इषम्, इष्व, ऋतो रीः ।।४।३।१०९।। इति ऋकारस्थाने 'री' इष्म।। इत्यादेशः।। मातरमिच्छतीति मात्रीयति। ६ जूया-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ जूय्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ५३ मात्रीय-धातोरूपाणि।। ८ जूयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। | १ मात्रीय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। ९ जयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। | २ मात्रीये-त. ताम. यः।: तम. त। यम. व. म।। १० अजूयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ३ मात्रीय- तु/तात्, ताम्, न्तु।:/तात, तम्, त। आणि, आव, भुवमिच्छतीति भूयति। आम।। ५१ भूय-धातोरूपाणि।। ४ अमात्रीय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। | ५ अमात्रीय- ईत, इष्टाम्, इषुः। ईः, इष्टम, इष्ट, । इपम्, इप्व, १ भूय-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः।।। इष्म।। २ भूये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ६ मात्रीया- ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ३ भूय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, ७ मात्रीय्या-त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। आम।। ८ मात्रीयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ४ अभूय-त्, ताम्, न्। :, तम्, त।म्, आव, आम।। ९ मात्रीयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ५ अभूय्- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट, । इषम्, इष्व, आमः।। इष्म।। १० अमात्रीयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ६ भूया- ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ऋतो रीः ।।४।३।१०९।। इति ऋकारस्थाने 'री' ७ भूय्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। | इत्यादेशः ।। ८ भूयिता-", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः।।। पित पितृशब्दस्य ऋकारमिच्छतीति पितृयति। ९ भूयिष्य- ति, त:, न्ति। सि, थः, थ। आमि, आव: आमः ।। ५४ पितृय-धातोरूपाणि। १० अभूयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। पितरमिच्छतीति पित्रीयति। १ पितृय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। २ पितृये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ५२ पित्रीय-धातोरूपाणि। ३ पितृय- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आणि, आव, १ पित्रीय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः ।। आम।। २ पित्रीये- तु, ताम्, युः। :, तम्, त। यम्, व, म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy