SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ 346 धातुरत्नाकर चतुर्थ भाग ३ सखीय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, १६ विधूया- चकार इ० ।। म्बभूव इ० ।। मास इ० ।। आम।। |७ विधूय्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ४ असखीय-त, ताम, न्। :, तम्, ताम, आव, आम।। ८ विधुयिता-",रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ५ असखीय- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट, । इषम्, इष्व, | ९ विधूयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: इष्म।। आमः।। ६ सखीया- ञ्चकार इ० ।। म्बभूव इ०।। मास इ०॥ १० अविधूयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ७ सखीय्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। विध्यति विरहिणो जनानिति विधुश्चन्द्रः ।। ८ सखीयिता-'", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। धनुमिच्छतीति धनूयति॥ ९ सखीयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ४८ धनूय-धातोरूपाणि॥ आमः।। | १ धनूय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। १० असखीयिष्य-तु, ताम्, न्।:, तम, त। म, आव, आम।। प्रध्यमिच्छतीति प्रधीयति। | २ धनूये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ३ धनूय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, ४६ प्र-धीय-धातोरूपाणि।। आम।। १ प्रधीय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।।। ४ अधनूय-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। २ प्रधीये-त्, ताम्, युः। :, तम्, त। यम्, व, म।। ५ अधनूय्- ईत, इष्टाम्, इपुः। ई:, इष्टम्, इष्ट. । इषम्, इप्व, तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव इष्म।। आम।। ६ धनूया- कार इ० ।। म्बभूव इ० ।। मास इ० ।। ४ प्राधीय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ७ धनूय्या-त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। ५ प्राधीय- ईत, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट, । इषम्, इष्व, ८ धनूयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। इष्म।। ९ धनूयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ६ प्रधीया-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। आमः॥ ७ प्रधीय्या-त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म।। ८ प्रधीयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। | १० अधनूयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ९ प्रधीयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: धनुशब्दो धनुषि वर्तते।। आमः।। चमूमिच्छतीति चमूयति। १० प्राधीयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ४९ चमूय-धातोरूपाणि॥ न प्रादिरप्रत्यय इति प्ररहितस्य धातुसंज्ञा भवति।। १ चमूय-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः।। विधुमिच्छतीति विधूयति। २ चमूये- त, ताम्, युः। :, तम्, त। यम्, व, म।। ४७ विधूय-धातोरूपाणि।। ३ चमूय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, १ विधूय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः ।। आम।। ताम्, युः। :, तम्, त। यम्, व, म।। ४ अचमूय-त्, ताम्, न्। :, तम्, त। म, आव, आम।। ३ विधूय- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, ५ अचमूय्- ईत, इष्टाम्, इपुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, आम।। इष्म।। ४ अविधूय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। |६ चमूया- ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ५ अविधूय्- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट, । इषम्, इष्व, | ७ चमूय्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ८ चमूयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। इष्म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy