SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यन्प्रत्ययान्त) 345 ३ सुमतीय- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, १३ दध्यस्य- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, आम।। आम।। ४ स्वमतीय-तू, ताम्, न्।:, तम्, ताम्, आव, आमा ४ अदध्यस्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ स्वमतीय- ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, ५ अदध्यस्य् (अदध्यस्)- ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इष्म।। इषम्, इष्व, इष्म।। ६ सुमतीया-शकार इ०।। म्बभूव इ०।। मास इ०।। | ६ दध्यस्या (दध्यसा)-अकार इ०।। म्बभूव इ०।। मास इ०।। ७ सुमतीय्या- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, । ७ दध्यस्य्या (दध्यस्या)- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्म।। स्व, स्म।। ८ सुमतीयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ८ दध्यस्यिता (दध्यसिता)-", रौ, र:। सि, स्थः, स्थ। स्मि, ९ समतीयिष्य- ति, त:, न्ति। सि, थः, थ। आमि, आवः स्वः, स्मः।। आमः ।। दध्यस्थिष्य (दध्यसिष्य)- ति, तः, न्ति। सि, थः, थ। १० स्वमतीयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आमि, आव: आमः।। भोक्तुमभिलाषातिरेके, दधि इच्छतीति दधिस्यति, दध्यस्यति । १० अदध्यस्यिष्य (अदध्यसिष्य)- त्, ताम्, न्। :, तम्, त। म्, वा। आव, आम।। ४२ दधिस्य-धातोरूपाणि।। अस् च लौल्ये ।।४।३।११५ ।। इति असि दध्यस्यति।। भोक्तुमभिलाषातिरेकाभावे, दधि इच्छतीति दधीयति। १ दधिस्य-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः।। । ४४ दधीय-धातोरूपाणि॥ २ दधिस्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ३ दधिस्य- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, | १ दधीय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः ।। आम।। २ दधीये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ४ अदधिस्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम। ३ दधीय- तु/तात्, ताम्, न्तु।:/तात, तम्, त। आनि, आव, ५ अदधिस्य (अदधिस्)- ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । | आम।। इषम्, इष्व, इष्म।। ४ अदधीय-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। ६ दधिस्या (दधिसा)- ञ्चकार इ०॥म्बभूव इ० ।। मास इ०।। । ५ अदधीय- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट. । इषम्, इष्व, ७ दधिस्य्या (दधिस्या)- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, इष्म।। स्व, स्म।। ६ दधीया- अकार इ० ।। म्बभूव इ० ।। मास इ० ।। ८ दधिस्यिता (दधिसिता)-", रौ, र:। सि, स्थः, स्थ। स्मि, ७ दधीय्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम, स्व, स्म।। स्वः, स्मः।। ८ दधीयिता-", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ९ दधिस्यिष्य (दधिसिष्य)- ति, तः, न्ति। सि, थः, था ९ दधीयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव · आमि, आवः आमः।। आमः।। १० अदधिस्यिष्य (अदधिसिष्य)- त्, ताम्, न्।:, तम्, त। म्, १० अदधीयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आव, आम।। सह खेन वर्तते इति सखः। तमिच्छति, सखायमिच्छति,यद्वा अस् च लौल्ये ।।४।३।११५।। इति असि दधिस्यति।। सखीमिच्छतीति सखीयति। ४३ दध्यस्य-धातोरूपाणि।। ४५ सखीय-धातोरूपाणि।। १ दध्यस्य-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। | १ सखीय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। २ दध्यस्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। २ सखीये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy