SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ 344 ९ मालीयिष्यति, तः, न्ति । सि, थः, था आमि, आव आमः ।। १० अमालीयिष्य- त्, ताम्, न्। तम्, त । म्, आव, आम ।। रमामिच्छतीति रमीयति । ३७ रमीय धातोरूपाणि ।। १ रमीय - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आम: ।। २ रमीये तु ताम्, युः तम्, त यम्, व, म ३ रमीय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आणि, आव, आम ।। ४ अरमीय-त्, ताम्, न्। :, तम्, त। म्, आव, आम । ५ अरमीय् ईत, इष्टाम्, इषुः । ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ रमीया शकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ रमीय्या तु स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ रमीयिता" रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥ ९ रमीयिष्यति, तः न्ति । सि थः, थ आमि आव आमः ।। १० अरमीयिष्य तु ताम्, न्, तम्, तम, आव, आम ॥ कविमिच्छतीति कवीयति । ३८ कवीय धातोरूपाणि ।। १ कवीय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः । २ कवीये- तू, ताम्, युः । तम्, त । यम्, व, म ३ कवीय - तु/तात्, ताम्, न्तु । : /तात्, तम्, त । अनि, आव, आम ।। ४ अकवीयत् ताम्, न्, तम् तम् आव, आम ५ अकवीय् ईत, इष्टाम् इषुः ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ कवीया - ञ्चकार इ० ।। म्बभूव इ० ।। मास ३० ।। ७ कवीय्या- त्, स्ताम्, सु: ।: स्तम्, स्त, । सम्, स्व, स्म ।। ८ कवीयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ कवीयिष्यति, तः, न्ति । सि, थः, थ। आमि, आवः , आमः ॥ १० अकवीयिष्य तु ताम्, न्। तम्, त म्, आव, आम रविमिच्छतीति रखीयति । Jain Education International १ रवीयति, तः न्ति। सि थ थ आमि आव आमः ॥ २ रवीये त्, ताम्, युः । तम्, त । यम्, व, म , ३ रवीय- तु/तात् ताम्, न्तु आम ।। ४ अरवीय-त्, ताम्, न् । :, तम्, त। म्, आव, आम ॥ अरवीय् - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इपम्, डाव, इष्म ।। ५ ६ रवीया शकार इ० ।। म्बभूव ३० ॥ मास इ० ॥ ७ रवीय्या- त् स्ताम्, सुः । : स्तम्, स्त, । सम्, स्व, स्म ॥ ८ रवीयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ।। ९ रवीयिष्यति, तः न्ति । सि, थः, थ आमि आव - धातुरत्नाकर चतुर्थ भाग ३९ रवीय धातोरूपाणि ।। " तात् तम् त। आणि आव आमः ।। १० अरवीयिष्य तु ताम्, न्, तम् तम्, आव, आम ॥ अग्निमिच्छतीति अग्नीयति ।। ४० अग्नीय धातोरूपाणि || १ अग्नीय-ति, तः, न्ति । सि, थः, थ। आमि आवः, आमः ।। २ अग्नीये तु ताम, युः । तम् त। यम्, व म।। ३ अग्नीय- तु/तात्, ताम्, न्तु।: /तात् तम् त। आनि आव आम ॥ ४ आग्नीय-त्, ताम्, न्, तम् त। म्, आव, आम । ५ आग्नीय्- ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम् इष्व इष्म ।। ६ अग्नीया कार ३० ॥ म्बभूव ३० ॥ मास ३० ॥ ७ अग्नीय्या- त्, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ।। ८ अग्नीयिता" रौ र सि स्थः, स्थ। स्मि, स्वः स्मः ॥ " , ९ अग्नीयिष्य- ति, तः, न्ति । सि, थः, थ। आमि आव For Private & Personal Use Only आमः ॥ १० आग्नीविष्य तु ताम्, न्, तम्, ताम्, आव, आम।। सुमतिमिच्छतीति सुमतीयति । ४१ सु-मतीय धातोरूपाणि ॥ १ सुमतीय-ति, तः न्ति सि, थः था आमि, आवः, आमः ॥ २ सुमतीये तु ताम्, युः तम् त यम्, व, म www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy