SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यन्प्रत्ययान्त) 343 १० अक्षीरीयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। । ८ लवणीयिता-'", रौ, रः। सि, स्थः, स्थ। स्मि, स्व:, भोक्तुमभिलाषातिरेके, लवणमिच्छतीति लवणस्यति। स्मः ॥ ९ लवणीयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ३३ लवणस्य-धातोरूपाणि। आमः।। १ लवणस्य-ति, तः, न्ति। सि, थः, थ। आमि, आवः, १० अलवणीयिष्य-त. ताम, न। : तम. त। म, आव, आम।। आमः।। तीर्थपामिच्छतीति तीर्थपीयति। २ लवणस्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ३५ तीर्थपीय-धातोरूपाणि। लवणस्य- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, १ तीर्थपीय-ति. तः. न्ति। सि. थः, थ। आमि. आवः, आव, आम।। आमः। ४ अलवणस्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ अलवणस्य् (अलवणस्)- ईत, इष्टाम्, इषुः। ईः, इष्टम, २ तीर्थपीये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। इष्ट, । इषम्, इष्व, इष्म।। ३ तीर्थपीय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, ६ लवणस्या (लवणसा)- कार इ०।। म्बभूव इ०।। मास आव, आम।। इ०॥ ४ अतीर्थपीय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ७ लवणस्य्या (लवणस्या)- त्, स्ताम्, सुः। :, स्तम्, स्त,। ५ अतीर्थपीय- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट, । इषम्, सम्, स्व, स्म।। इष्व, इष्म।। ८ लवणस्थिता (लवणसिता)-", रौ, र:। सि, स्थः, स्थ। ६ तीर्थपीया- कार इ० ।। म्बभूव इ० ।। मास इ० ।। स्मि, स्वः, स्मः।। ७ तीर्थपीय्या- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, ९ लवणस्यिष्य (लवणसिष्य)- ति, तः, न्ति। सि, थः, थ। स्म।। आमि, आव: आमः।। ८ तीर्थपीयिता-", रौ, र:। सि, स्थः, स्थ। रिस, स्वः, स्मः ।। १० अलवणस्यिष्य (अलवणसिष्य)- त्, ताम्, न्। :, तम्, त। | २ तीर्थपीयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। म्, आव, आम।। अस् च लौल्ये।। ४।३।११५।। इति असि सि वा | १० अतीर्थपीयिष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। लवणस्यति।। मालामिच्छतीति मालीयति। भोक्तुमभिलाषातिरेकाभावे, लवणमिच्छतीति लवणीयति। ३६ मालीय-धातोरूपाणि।। ३४ लवणीय-धातोरूपाणि। १ मालीय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। १ लवणीय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, | २ मालीये- त्, ताम्, यु: । :, तम्, त। यम्, व, म।। आमः।। ३ मालीय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, २ लवणीये-त्, ताम्, युः। :, तम्, त। यम्, व, म॥ आम।। ३ लवणीय- तु/तात्, ताम्, न्तु।:/तात्, तम्, ता आनि, | ४ अमालीय-त. ताम. ना. तम. त। म. आव. आम। आव, आम।। ५ अमालीय- ईत, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट, । इषम्, इष्व, ४ अलवणीय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ अलवणीय- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट,। इषम्, | इष्व, इष्म।। ६ मालीया- चकार इ० ।। म्बभूव इ०।। मास इ० ।। ६ लवणीया-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ मालीय्या- त, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ७ लवणीय्या- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, ८ मालीयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। इष्म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy