SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 342 धातुरत्नाकर चतुर्थ भाग ९ वृषीयिष्य- ति, तः, न्ति । सि, थः, थ। आमि आवः । ९ अवीयिष्य- ति, तः, न्ति । सि, थ, थ। आमि आव: आमः ।। १० आश्वीयिष्य- तू, ताम्, न् । :, तम्, त। म्, आव, आम ।। भोक्तुमभिलाषातिरेके, क्षीरमिच्छतीति क्षीरस्यति । ३१ क्षीरस्य धातोरूपाणि ।। आमः ।। १० अवृषीयिष्य- त्, ताम्, न्। :, तम्, त । म्, आव, आम।। मैथुने, अश्वमिच्छतीति अश्वस्यति । २९ अश्वस्य धातोरूपाणि || १ अश्वस्यति, तः न्ति । सि. थः थ आमि आवः आमः । २ अश्वस्ये त्, ताम्, युः । :, तम्, त । यम्, व, म ३ अश्वस्य- तु/तात्, ताम्, न्तु । : /तात्, तम्, त। आनि, आव, आम ।। ४ आश्वस्य-त्, ताम्, न्। तम्, त । म्, आव, आम । ५ आश्वस्य् (आश्वस्) - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्त्र, इष्म॥ ६ अश्वस्या (अश्वसा ) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ अश्वस्य्या (अश्वस्या) - त्, स्ताम्, सु: । :, स्तम्, स्त, । सम्, स्व, स्म ॥ अश्वस्यिता (अश्वसिता ) - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ अश्वस्थिष्य ( अश्वसिष्य ) ति, तः, न्ति । सि, थः, थ। आमि, आव: आमः ॥ १० आश्वस्यिष्य (आश्वसिष्य) - त्, ताम्, न्।, तम्, त। म्, आव, आम ।। अत्राश्वशब्दो मैथुने वर्तते इति पूर्वमुक्तमेव । मैथुनभित्रेच्छायाम्, अश्वमिच्छतीति अश्वीयति । ३० अश्वीय धातोरूपाणि ।। ८ १ अश्वीयति, तः न्ति । सि, थः थ आमि आवः, आमः ।। २ अश्वीये- त्, ताम्, युः । :, तम्, त । यम्, व, म ।। ३ अश्वीय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आनि, आव, आम ।। ४ आश्वीय-त्, ताम्, न् । :, तम्, त। म्, आव, आम । ५ आश्वीय् - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ अश्वीया चकार इ० ।। म्बभूव इ० ।। मास ३० ॥ ७ अश्वीय्यात् स्ताम् सुः स्तम्, स्त, । सम्, स्व, स्म । ८ अश्वीयिता- " रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ Jain Education International १ २ ३ ४ ५ आम ।। अक्षीरस्य-त्, ताम्, न् । :, तम्, त। म्, आव, आम अक्षीरस्य् (क्षीरसा ) - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म । क्षीरस्या (क्षीरसा ) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। क्षीरस्य्या (क्षीरस्या ) - तू, स्ताम्, सु: । :, स्तम्, स्त, । सम् स्व, स्म ।। ८ क्षीरस्थिता (क्षीरसिता) रौ र सि. स्थः, स्थ स्मि स्वः, स्मः ॥ ९ क्षीरस्थिष्य (क्षीरसिष्य ) ति तः न्ति। सि थ थ आमि, आवः आमः ॥ १० अक्षीरस्थिष्य (अक्षीरसिष्य ) - तू, ताम्, न् । :, तम्, त। म्, आव, आम।। भोक्तमभिषातिरेकाभावे, क्षीरमिच्छतीति क्षीरीयते। ३२ क्षीरीय धातोरूपाणि ।। क्षीरीय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ क्षीरीये तु ताम्, युः । तम् । यम् व म क्षीरीय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आणि, आव, ६ ७ १ २. क्षीरस्य - ति, तः न्ति । सि, थः, थ । आमि, आवः, आमः ।। · ३ क्षीरस्ये- त्, ताम्, युः । :, तम् त। यम्, व म।। क्षीरस्य - तु/तात्, ताम्, न्तु।: /तात्, तम्, त । आनि, आव, आम ।। ४ अक्षीरीय-त्, ताम्, न् । तम् त। म्, आव, आम ।। ५ अक्षीरीय् ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म॥ ६ क्षीरीया झकार ३० ।। म्बभूव ३० ॥ मास इ० ॥ ७ क्षीरीय्या तु स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म ।। क्षीरीयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ८ ९ क्षीरीयिष्य- ति, तः न्ति । सि, थः, थ। आमि आव , आमः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy