________________
342
धातुरत्नाकर चतुर्थ भाग
९ वृषीयिष्य- ति, तः, न्ति । सि, थः, थ। आमि आवः । ९ अवीयिष्य- ति, तः, न्ति । सि, थ, थ। आमि आव:
आमः ।।
१० आश्वीयिष्य- तू, ताम्, न् । :, तम्, त। म्, आव, आम ।। भोक्तुमभिलाषातिरेके, क्षीरमिच्छतीति क्षीरस्यति । ३१ क्षीरस्य धातोरूपाणि ।।
आमः ।।
१० अवृषीयिष्य- त्, ताम्, न्। :, तम्, त । म्, आव, आम।। मैथुने, अश्वमिच्छतीति अश्वस्यति । २९ अश्वस्य धातोरूपाणि ||
१ अश्वस्यति, तः न्ति । सि. थः थ आमि आवः आमः । २ अश्वस्ये त्, ताम्, युः । :, तम्, त । यम्, व, म
३ अश्वस्य- तु/तात्, ताम्, न्तु । : /तात्, तम्, त। आनि, आव,
आम ।।
४ आश्वस्य-त्, ताम्, न्। तम्, त । म्, आव, आम ।
५ आश्वस्य् (आश्वस्) - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्त्र, इष्म॥
६ अश्वस्या (अश्वसा ) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ अश्वस्य्या (अश्वस्या) - त्, स्ताम्, सु: । :, स्तम्, स्त, । सम्, स्व, स्म ॥
अश्वस्यिता (अश्वसिता ) - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥
९ अश्वस्थिष्य ( अश्वसिष्य ) ति, तः, न्ति । सि, थः, थ। आमि, आव: आमः ॥
१० आश्वस्यिष्य (आश्वसिष्य) - त्, ताम्, न्।, तम्, त। म्, आव, आम ।।
अत्राश्वशब्दो मैथुने वर्तते इति पूर्वमुक्तमेव । मैथुनभित्रेच्छायाम्, अश्वमिच्छतीति अश्वीयति । ३० अश्वीय धातोरूपाणि ।।
८
१ अश्वीयति, तः न्ति । सि, थः थ आमि आवः, आमः ।। २ अश्वीये- त्, ताम्, युः । :, तम्, त । यम्, व, म ।। ३ अश्वीय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आनि, आव,
आम ।।
४ आश्वीय-त्, ताम्, न् । :, तम्, त। म्, आव, आम ।
५ आश्वीय् - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ||
६ अश्वीया चकार इ० ।। म्बभूव इ० ।। मास ३० ॥
७ अश्वीय्यात् स्ताम् सुः स्तम्, स्त, । सम्, स्व, स्म । ८ अश्वीयिता- " रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ॥
Jain Education International
१
२
३
४
५
आम ।।
अक्षीरस्य-त्, ताम्, न् । :, तम्, त। म्, आव, आम
अक्षीरस्य् (क्षीरसा ) - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।
क्षीरस्या (क्षीरसा ) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। क्षीरस्य्या (क्षीरस्या ) - तू, स्ताम्, सु: । :, स्तम्, स्त, । सम् स्व, स्म ।।
८ क्षीरस्थिता (क्षीरसिता) रौ र सि. स्थः, स्थ स्मि स्वः, स्मः ॥
९ क्षीरस्थिष्य (क्षीरसिष्य ) ति तः न्ति। सि थ थ आमि, आवः आमः ॥
१० अक्षीरस्थिष्य (अक्षीरसिष्य ) - तू, ताम्, न् । :, तम्, त। म्, आव, आम।।
भोक्तमभिषातिरेकाभावे, क्षीरमिच्छतीति क्षीरीयते।
३२ क्षीरीय धातोरूपाणि ।।
क्षीरीय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ क्षीरीये तु ताम्, युः । तम् । यम् व म
क्षीरीय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आणि, आव,
६
७
१
२.
क्षीरस्य - ति, तः न्ति । सि, थः, थ । आमि, आवः, आमः ।।
·
३
क्षीरस्ये- त्, ताम्, युः । :, तम् त। यम्, व म।।
क्षीरस्य - तु/तात्, ताम्, न्तु।: /तात्, तम्, त । आनि, आव,
आम ।।
४ अक्षीरीय-त्, ताम्, न् । तम् त। म्, आव, आम ।। ५ अक्षीरीय् ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म॥
६ क्षीरीया झकार ३० ।। म्बभूव ३० ॥ मास इ० ॥
७ क्षीरीय्या तु स्ताम् सुः
स्तम्, स्त, सम्, स्व, स्म ।। क्षीरीयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥
८
९ क्षीरीयिष्य- ति, तः न्ति । सि, थः, थ। आमि आव
,
आमः ॥
For Private & Personal Use Only
www.jainelibrary.org