SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया ( क्यन्प्रत्ययान्त) २५ धनाय धातोरूपाणि ।। १ धनाय - ति, तः न्ति । सि, थः, थ । आमि, आवः, आमः ।। २ धनाये तु ताम्, युः तम्, त यम्, व, म।। ३ धनाय तु/तात्, ताम्, न्तु /तात् तम् त। आनि आव आम ।। ४ अधनाय-त्, ताम्, न्, तम्, त । म्, आव, आम ५ अघनाय् - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ धनाया ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। - ७ धनाच्या तु, स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ धनायिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ धनायिष्य- ति, तः, न्ति । सि, थः, थ। आमि आव आमः ॥ १० अधनायिष्य तु ताम्, न्, तम् तम्, आव, आम।। दातुं धनमिच्छतीति धनीयति । २६ धनीय धातोरूपाणि।। १ धनीयति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ धनीये तु ताम, युः तम्, त यम्, व, म ३ धनीय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त। आनि, आव, आम ।। ४ अघनीय-त्, ताम्, न् । :, तम्, त। म्, आव, आम । ५ अधनीय् - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म || ६ धनीया - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ धनीय्या तु स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म । ८ धनीयिता रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ धनीयिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ॥ १० अधनीयिष्य तु ताम्, न्, तम् तम्, आव, आम।। वृषा मैथुने वृषमिच्छतीति वृषस्यति । Jain Education International १ २ ३ ४ ५ ६ ७ ८ १ २ ३ २७ वृषस्य धातोरूपाणि ।। - वृषस्यति, तः न्ति सि, थ, थ आमि आवः, आमः ॥ " वृषस्ये त्, ताम्, युः । :, तम्, त। यम्, व, म।। वृषस्य - तु/तात्, ताम्, न्तु।: /तात्, तम्, त । आनि, आव, आम।। स्व, स्म ॥ वृषस्थिता (वृषसिता ) - ", रौ, रः । सि, स्थः, स्थ। स्मि स्वः स्मः ॥ ९ वृषस्थिष्य (वृपसिष्य) ति, तः न्ति। सि थ था आमि आवः आमः ।। १० अवृषस्यष्य (अनुषसिष्य) तु ताम्, न्, तम, ताम्, आव, आम।। मैथुनेच्छाभिन्नच्छायाम्, वृषमिच्छतीति वृषीयति । २८ वृषीय धातोरूपाणि ।। ६ ७ ८ 341 अवृषस्य-त्, ताम्, न्, तम्, त । म्, आव, आम । अवृषस्य् (अवृषस् ) - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।। वृषस्या (वृषसा ) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। वृषस्य्या (वृषस्या ) - तु स्ताम्, सुः ॥ स्तम्, स्त, सम्, वृषीय - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। वृषीये तु ताम्, युः । तम्, त यम्, व म।। वृषीय तु/तात्, ताम्, न्तु।: तात् तम् त। आणि, आव, आम ।। ४ अवृषीय तु ताम्, न्, तम्, त म्, आव, आम ।। ५ अवृषीय ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। वृषीया - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। वृषीच्या तु स्ताम्, सुः वृषीयिता - ", रौ, रः । सि, 2 वृषाश्वशब्दौऽत्र मैथुने वर्तते, मनुष्यादावपि हि प्रयुज्येते । अत एव "वृषस्यन्ती तु कामुकी" इति " अनेकयुगजीविन्यास्त्रेता यस्यास्त्रयोदशी " सा क्षीरकण्ठकं रामं वृषस्यन्ती न लज्जिता ।। १ ।। इति च स्वरसतः संगच्छते ।। । For Private & Personal Use Only स्तम्, स्त, सभ्, स्व, स्म ।। स्थः, स्थ । स्मि, स्वः स्मः ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy