________________
नाम:।
नामधातुप्रक्रिया (क्यन्प्रत्ययान्त) रायमिच्छतीति रैयति।
सन्निपातपरिभाषया क्यनो लुग्न भवति।। ५९ रैय-धातोरूपाणि।।
द्यामिच्छतीति द्यव्यति। १ रैय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।।
६१ द्यव्य-धातोरूपाणि। २ रैये- त्, ताम्, युः। :, तम्, त। यम्, व, म।।
| १ द्यव्य-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। ३ रैय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, २ द्यव्ये- त, ताम, यः। :, तम, त। यम, व, म।। आम।।
| ३ द्यव्य- तु/तात, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, ४ अरैय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।।
आम।। ५ अरेय्- इत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम, इष्व, ४ अद्यव्य-त. ताम, न। :, तम, त। म, आव, आम।। इष्म।।
५ अद्यव्य्- ईत, इष्टाम्, इषुः । ई:, इष्टम्, दृष्ट, । इपम्, डाव, ६ रैया- ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।।
इष्म।। ७ रैय्या- त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म।।
|६ द्यव्या-ञ्चकार इ०।। म्बभूव इ०।। मास इ०।। ८ रैयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।।
७ द्यव्य्या (द्यव्या)-त. स्ताम. सः। :. स्तम. स्त.। सम. स्व, ९ रैयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः ।।
स्म। १० अरैयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।।
८ घव्यिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। यद्यपि रायि छान्दस इति भाष्याद रैशब्दद द्वितीयान्तात् क्यनि लौकिकानि रूपाणि न भवन्ति, तथापि वर्णक्रमानुरोधेन ।
९ द्यव्यिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव:
आमः।। छान्दस प्रयोगं मतान्तरं वाश्रित्य रूपाणि दर्शितानि।। यद्वा अया एशब्दवाच्येन विष्णुना सह वर्तते इति सैः, तमिच्छतीति,
१० अधव्यिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। सैयति, इति सैय-धातोरूपाणि वाच्यानि।।
सन्निपातपरिभाषया क्यनो लुग्न भवति।। गामिच्छतीति गव्यति।
नावमिच्छतीति नाव्यति। ६० गव्य-धातोरूपाणि।।
६२ नाव्य-धातोरूपाणि।। १ गव्य-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। १ नाव्य-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। २ गव्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। | २ नाव्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ३ गव्य- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, | ३ नाव्य- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, आम।।
आम।। ४ अगव्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। | ४ अनाव्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ अगव्य्- ईत, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट, । इषम्, इष्व, ५ अनाव्य्- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म।।
इष्म।। ६ गव्या-अकार इ०|| म्बभूव इ०।। मास इ०।।
|६ नाव्या- ञ्चकार इ०।। म्बभूव इ० ।। मास इ०।। ७ गव्य्या (गव्या)-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, ७ नाव्य्या (नाव्या)- त, स्ताम, सः। :, स्तम, स्त,। सम,
स्म। ८ गव्यिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। नाव्यिता-".रौ. र:। सि. स्थः, स्थ। स्मि, स्वः, स्मः।। ९ गव्यिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आवः | २ नायिष्य- ति. तः न्ति। सि. थः. थ। आमि. आव: आमः।।
आमः।। १० अगव्यिष्य- त, ताम्, न्। :, तम्, त। म्, आव, आम।।
| १० अनाव्यिष्य- त, ताम्, न्।:, तम्, त। म्, आव, आम।। ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org