SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ 338 धातुरत्नाकर चतुर्थ भाग आयम्, ऐकारमिच्छतीति ऐयति।। 1३ आव्य- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, १२ ऐय-धातोरूपाणि।। आमा | ४ आव्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १ ऐय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः ।। ५ आव्य्- ईत, इष्टाम, इषुः। ईः, इष्टम्, इष्ट, । इषम्, इप्व, २ ऐये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। इष्म। ३ ऐय- तु/तात्, ताम्, न्तु। :/तात, तम्, त। आनि, आव, ६ आव्या- कार इ०।। म्बभूव इ०।। मास इ०।। आम।। ७ आव्य्या - त्, स्ताम्, सुः, स्तम्, स्त, सम्, स्व, स्म।। ४ ऐय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ८ आव्यिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ५ ऐय्- ईत, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट,। इषम्, इष्व, | ९ आव्यिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: इष्मा आमः।। ६ ऐया- ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। १० आव्यिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ७ ऐय्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। सन्निपातपरिभाषया क्यनो लग्न भवति। ८ ऐयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। इति केवलस्वरप्रकृतिकक्यन्नन्ता धातवः।। ९ ऐयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। अथ व्यञ्चनसंपृक्तस्वरान्तप्रकृतिकक्यन्नन्ता धातवः १० ऐयिष्य-त्, ताम्, न्। :, तम्, त। म, आव, आम।। पुत्रमिच्छतीति पुत्रीयति। आम्, ओकारमिच्छतीति अव्यति। १५ पुत्रीय-धातोरूपाणि।। १३ अव्य-धातोरूपाणि।। | १ पुत्रीय-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः ।। १ अव्य-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। | २ पुत्रीये- त, ताम्, युः। :, तम्, त। यम, व, म।। २ अव्ये- त्, ताम्, युः । :, तम्, त। यम्, व, म।। ३ पुत्रीय- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आणि, आव, ३ अव्य- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, आम।। आम।। | ४ अपुत्रीय-त, ताम्, न्। :, तम्, त। म्, आव, आम।। ४ आव्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। | ५ अपुत्रीय- ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इप्व, ५ आव्य्- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट,। इषम्, इष्व, । इष्म।। इष्म।। ६ पुत्रीया- कार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ अव्या-ञ्चकार इ०।। म्बभूव इ०|| मास इ०।। ७ पुत्रीय्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ७ अय्या -त्, स्ताम्, सुः, स्तम्, स्त, सम, स्व, स्म।। ८ पुत्रीयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ८ अव्यिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः॥ ९ पुत्रीयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ९ अव्यिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। आमः।। | १० अपुत्रीयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १० आव्यिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। सुपुत्रमिच्छतीति सुपुत्रीयति। सन्निपातपरिभाषया क्यनो लुग्न भवति।। १६ सु-पुत्रीय-धातोरूपाणि।। आवम्, औकारमिच्छतीति, आव्यति। १ सुपुत्रीय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, १४ आव्य-धातोरूपाणि।। आमः।। १ आव्य-ति, तः, न्ति। सि, थः, थ। आमि. आव: आमः।। २ सुपुत्रीये-त्, ताम्, युः। :, तम्, त। यम, व, म।। २ आव्ये-त्, ताम्, युः। :, तम्, त। यम्, व, म।। | ३ सुपुत्रीय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy