SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यन्प्रत्ययान्त) ५ आर्य (आर) - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।। ६ ऋया ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। स्म ॥ ७ ऋय्या- त्, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, ८ ऋयिता- ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः, स्मः ॥ ९ ऋयिष्यति, तः न्ति । सि, थः, थ । आमि, आवः आमः ।। १० आर्यिष्य (आरिष्य) - त्, ताम्, न्, तम्, त। म्, आव, आम ।। ५.१०, क्यो वा ।। ४३४८१ ।। इति विकल्पेन क्यनो लुग्भवति ।। अलम्, लृकारमिच्छतीति, रीयति । ऋत्कार्यस्य लुकारेऽतिदेशात् रीरिति रीः । ऋफिडादिपाठाभ्युपगमे तु लीयति। ९ रीय- धातोरूपाणि । । " १ रीय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आम: ।। २ रीये त्, ताम्, युः । तम्, त। यम्, व, म।। ३ री तु/तात्, ताम्, न्तु तात् तम् त। आणि आव आम ।। ४ अरीय-त्, ताम् । तम् तम्, आव, आम॥ ५ अरीय् ईत, इष्टाम् इषुः । ई, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।। ६ रीया शकार ३० ।। म्बभूव इ० ।। मास इ० ॥ ७ रीव्या तु स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ।। ८ रीयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ , ९ रीयिष्यति, तः न्ति सि, थः थ आमि आवः आमः ॥ १० अरीयिष्य तु ताम्, न् तम् तम्, आव, आम।। लीय धातोरूपाणि ।। - १ लीय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ लीये त्, ताम्, यु: । :, तम्, त। यम्, व, म ।। ३ लीय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आणि, आव, आम ।। ४ अलीय-त्, ताम्, न्, तम् तम्, आव, आम।। ५ अलीय्- ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।। ६ लीया - ञ्चकार इव ॥ म्बभूव इ० ।। मास इ० ॥ Jain Education International ७ लीय्या तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ।। ८ लीयिता रौ र 1 सि स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ लोविष्य- ति, तः न्ति। सि थ था आमि आव " 337 आमः ।। १० अलीयिष्य- त्, ताम्, न् । :, तम्, त। म्, आव, आम।। लृम्, लृकारमिच्छतीति लृयति ।। १० लय धातोरूपाणि ।। " १ लय-ति, तः न्ति सि, थः, थ आमि आवः, आमः ।। २ ल्ये तु ताम् युः । तम् । यम्, व म।। ३ लय- तु/तात्, ताम्, न्तु । : /तात् तम् त। आनि, आव, आम ।। ४ आल्य-त्, ताम्, न्। तम्, त। म्, आव, आम ॥ ५ आल्य् (आलु) ईत, इष्टाम् इषु ई इष्टम्, इट, इपम्, इष्व, इष्म ।। ६ ल्या शकार ३० ।। म्बभूव ३० ।। मास ३० ॥ ७ ८ व्या तु स्ताम् सुः स्तम्, स्त, सम, स्व, स्म ।। लुयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। विष्यति, तः न्ति । सि, थः, था आमि, आव आमः ।। ९ - · १० आयिष्य (आलिष्य) - तु ताम्, न्, तम्, ताम्, आव, " आम ।। लवर्णस्य ऋवर्णसवर्णतामाश्रित्येदमुदाहृतम्, ऋफिडादिपाठोऽप्यत्राभ्युपगतः ।। अयं विष्णुम्, एकारं वेच्छतीति एयति। - ११ एय धातोरूपाणि ।। १ एयति, तः न्ति सि, ध, थ आमि आव, आमः ॥ तम् त। यम्, व म।। २ एये तु ताम, युः ३ एय- तु/तात्, ताम्, न्तु आम ।। ४ ऐय-त्, ताम्, न्। :, तम्, त । म्, आव, आम ।। ५ ऐय्- ईत, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व इष्म ।। For Private & Personal Use Only तात् तम् त आनि आव ६ एया- ञ्चकार इ० ।। म्बभूव इ० ॥ मास इ० ॥ ७ एय्या- त्, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ।। ८ एविता रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ।। ९ एविष्यति, तः न्ति सि, थः, थ आमि आवः आमः ॥ १० ऐयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy