________________
नामधातुप्रक्रिया (क्यन्प्रत्ययान्त)
५ आर्य (आर) - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।।
६ ऋया ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
स्म ॥
७ ऋय्या- त्, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, ८ ऋयिता- ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः, स्मः ॥ ९ ऋयिष्यति, तः न्ति । सि, थः, थ । आमि, आवः आमः ।। १० आर्यिष्य (आरिष्य) - त्, ताम्, न्, तम्, त। म्, आव,
आम ।।
५.१०, क्यो वा ।। ४३४८१ ।। इति विकल्पेन क्यनो लुग्भवति ।।
अलम्, लृकारमिच्छतीति, रीयति । ऋत्कार्यस्य लुकारेऽतिदेशात् रीरिति रीः । ऋफिडादिपाठाभ्युपगमे तु लीयति। ९ रीय- धातोरूपाणि । ।
"
१ रीय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आम: ।। २ रीये त्, ताम्, युः । तम्, त। यम्, व, म।। ३ री तु/तात्, ताम्, न्तु
तात् तम् त। आणि आव
आम ।।
४ अरीय-त्, ताम् ।
तम् तम्, आव, आम॥
५ अरीय् ईत, इष्टाम् इषुः । ई, इष्टम्, इष्ट, । इषम्, इष्व,
इष्म ।।
६ रीया शकार ३० ।। म्बभूव इ० ।। मास इ० ॥
७ रीव्या तु स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ।। ८ रीयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥
,
९ रीयिष्यति, तः न्ति सि, थः थ आमि आवः आमः ॥ १० अरीयिष्य तु ताम्, न् तम् तम्, आव, आम।। लीय धातोरूपाणि ।।
-
१ लीय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ लीये त्, ताम्, यु: । :, तम्, त। यम्, व, म ।।
३ लीय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आणि, आव,
आम ।।
४ अलीय-त्, ताम्, न्, तम् तम्, आव, आम।।
५ अलीय्- ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।।
६ लीया - ञ्चकार इव ॥ म्बभूव इ० ।। मास इ० ॥
Jain Education International
७ लीय्या तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ।। ८ लीयिता रौ र 1 सि स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ लोविष्य- ति, तः न्ति। सि थ था आमि आव
"
337
आमः ।।
१० अलीयिष्य- त्, ताम्, न् । :, तम्, त। म्, आव, आम।। लृम्, लृकारमिच्छतीति लृयति ।। १० लय धातोरूपाणि ।।
"
१ लय-ति, तः न्ति सि, थः, थ आमि आवः, आमः ।। २ ल्ये तु ताम् युः । तम् । यम्, व म।।
३ लय- तु/तात्, ताम्,
न्तु । : /तात् तम् त। आनि, आव,
आम ।।
४ आल्य-त्, ताम्, न्।
तम्, त। म्, आव, आम ॥
५
आल्य् (आलु) ईत, इष्टाम् इषु ई इष्टम्, इट, इपम्,
इष्व, इष्म ।।
६ ल्या शकार ३० ।। म्बभूव ३० ।। मास ३० ॥
७
८
व्या तु स्ताम् सुः स्तम्, स्त, सम, स्व, स्म ।। लुयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। विष्यति, तः न्ति । सि, थः, था आमि, आव आमः ।।
९
-
·
१० आयिष्य (आलिष्य) - तु ताम्, न्, तम्, ताम्, आव,
"
आम ।।
लवर्णस्य ऋवर्णसवर्णतामाश्रित्येदमुदाहृतम्, ऋफिडादिपाठोऽप्यत्राभ्युपगतः ।।
अयं विष्णुम्, एकारं वेच्छतीति एयति। - ११ एय धातोरूपाणि ।।
१ एयति, तः न्ति सि, ध, थ आमि आव, आमः ॥
तम् त। यम्, व म।।
२ एये तु ताम, युः ३ एय- तु/तात्, ताम्,
न्तु
आम ।।
४ ऐय-त्, ताम्, न्। :, तम्, त । म्, आव, आम ।।
५ ऐय्- ईत, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व
इष्म ।।
For Private & Personal Use Only
तात् तम् त आनि आव
६ एया- ञ्चकार इ० ।। म्बभूव इ० ॥ मास इ० ॥ ७ एय्या- त्, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ।। ८ एविता रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ।।
९ एविष्यति, तः न्ति सि, थः, थ आमि आवः आमः ॥ १० ऐयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम ।।
www.jainelibrary.org