SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आम।। 336 धातुरत्नाकर चतुर्थ भाग प्रकारः। यथा अर्चार्थे, देवेभ्यो नमः करोतीति नमस्यति देवान्, । २ ऊये-त, ताम्, युः।:, तम्, त। यम्, व, म।। सेवार्थे गरूणां वरिवः करोतीति वरिवस्यति गुरून्, आश्चर्यार्थे । ३ ऊय- तु/तात, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, चित्रं करोतीति चित्रीयते। अस्मिन् प्रकारे त्रीण्येवोदाहरणानि। एवं च करोत्यर्थे विधीयमानस्य क्यनश्चत्वार एव शब्दा विषया | ४ औय-त. ताम्, न्। :, तम्, त। म्, आव, आम।। इति।। अशनायते, उदन्यते, धनायते, इति निपातनं त्वर्थविशेषे | ५ औय्- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट,। इषम्, इष्व, कार्यविशेषार्थ क्यन्प्रत्ययस्तु सामान्यसूत्रेणैव सिद्धः।। इष्म।। एवमर्थभेदन त्रिधा भिद्यमानत्वेन क्यनस्तदन्तधातूनामपि ६ ऊया-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। त्रैविध्यात् पूर्वमिच्छाक्यन्नन्तधातूनां रूपाणि निरूप्यन्ते। अत्रापि ७ ऊय्या-त्, स्ताम्, सुः, स्तम्, स्त, सम्, स्व, स्म।। पूर्वं केवलानां चतुर्दशानां स्वराणां तदनु स्वरान्तानां तदनु ८ ऊथिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। व्यञ्जनान्तानाञ्च नाम्नां क्रममाश्रित्य निरूपणा ज्ञेया।। ९ ऊयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः ।। __अथ प्रस्तुतमनुस्रियते।। | १० औयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १ अंविष्णुम्, अकारं वेच्छतीति । अरम्, ऋकारमिच्छतीति रीयति।। २ आम्, आकारमिच्छतीति - ईयति। ७ रीय-धातोरूपाणि॥ ३ इं कामम्, इकारं वेच्छतीति ४ ई लक्ष्मीम्, ईकारं वेच्छतीति १ रीय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः ।। ईय-धातोरूपाणि।। २ रीये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। १ ईय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। ३ रीय- तु/तात्, ताम्, न्तु। :/तात, तम्, त। आणि, आव, आम।। २ ईये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ३ ईय- तु/तात, ताम, न्त। :/तात. तम. त। आनि. आव. | ४ अरीय-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। आम।। ५ अरीय्- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट, । इषम्, इष्व, ४ ऐय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। . इष्म।। ५ ऐय्- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट, । इषम्, इष्व, ६ रीया- ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। इष्म।। ७ रीय्या-त. स्ताम, सः। :, स्तम. स्त। सम. स्व, स्म।। ६ ईया- ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ८ रीयिता-'', रौ, र:। सि, स्थः, स्था स्मि, स्वः, स्मः ।। ७ ईय्या-त्, स्ताम्, सुः, स्तम्, स्त, सम्, स्व, स्म।। ९ रीयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। . ८ ईयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। १० अरीयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ९ ईयिष्य-ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। ऋतो रीः।। ४।३।१०९।। इति ऋकारस्य 'री' इत्यादेशः ।। १० ऐयिष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। क्यनि ।।४।३।११२।। इत्यनेन अवर्णस्थाने ईकारः । ऋम्, ऋकारमिच्छतीति ऋयति। दीर्घश्चिवयङ्क्क्ये षु ।।४।३।१०८॥ इत्यनेन ह्रस्वस्थाने ८ ऋय-धातोरूपाणि।। दीर्घत्वम्।। १ ऋय-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः।। ५ उशिवम्, उकारं वेच्छतीति २ ऋये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ६ ऊ महादेवं चन्द्रं पालकम्, ऊयति ३ ऋय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, ऊकारं वेच्छतीति आम।। ऊय-धातोरूपाणि।। ४ आर्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। १ ऊय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy