SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यन्प्रत्ययान्त) ४ स्वपुत्रीयत्, ताम्, न्, तम् तम् आव, आम ५ स्वपुत्रीय् ईत, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ सुपुत्रीया कार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ सुपुत्रीय्या तु स्ताम् सुः स्म ।। स्तम्, स्त, सम्, स्व, ८ सुपुत्रीयिता" रौ र सि, स्थः, स्थ ९ सुपुत्रीयिष्यति, तः न्ति। सि थ , स्मि, स्वः स्मः ॥ , था। आमि आव आमः ।। १० स्वपुत्रीयिष्य तु ताम्, न्, तम्, ताम्, आव, आम ॥ अजमिच्छतीति अजीयति । १७ अजीय धातोरूपाणि ।। १ अजीय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। तम्, त यम्, व, म।। २ अजीये तु ताम्, युः । ३ अजीय- तु/तात्, ताम्, न्तु तात् तम् त। आनि, आव, आम ।। ४ आजीय-त्, ताम्, न्, तम् तम्, आब, आम।। ५ आजीय् इत इष्टाम् इषुः ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ अजीया उकार इ० ।। म्बभूव ३० ।। मास इ० ॥ ७ अजीय्या तु स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ।। ८ अजीविता रौ र सि, स्थः, स्था स्मि, स्वः स्मः ॥ ९ अजीयिष्यति, तः न्ति। सि, थ, थ आमि आवः Jain Education International आमः || १० आजीविष्य तु ताम्, न्, तम्, त म्, आव, आम।। सुखमिच्छतीति सुखीयति । १८ सुखीय धातोरूपाणि ।। १ सुखीयति, तः न्ति सि, थ, थ आमि आवः, आमः ॥ २ सुखीये तु ताम्, युः । तम्, त यम्, व म।। , ३ सुखीय - तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आनि, आव, आम ।। ४ असुखीय तु ताम्, न्। तम्, ताम्, आव, आम।। ५ असुखीय् ईत, इष्टाम् इषुः । ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ सुखीया चकार ३० ।। म्बभूव इ० ।। मास इ० ।। 339 ७ सुखीय्या तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ सुखीयिता रौ र सि स्थः, स्थ स्मि, स्वः स्मः ।। ९ सुखीयिष्यति, तः, न्ति । सि, थः, थ। आमि, आवः " आमः ।। १० असुखीयिष्य तु ताम्, न्, तम्, तम, आव, आम ।। धर्ममिच्छतीति धर्मीयति । १९ धर्मीय धातोरूपाणि ।। १ २ ३ धर्मीय - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आम: ।। धर्मीये त्, ताम्, युः । :, तम्, त। यम्, व, म।। धर्मीय - तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आणि, आव, आम ।। अधर्मीय-त्, ताम्, न् । :, तम्, त। म्, आव, आम ।। अधर्मीय ईत, इष्टाम् इषुः । ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ धर्मीया - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ धर्मीय्या तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ।। धर्मीयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ८ ९ धर्मीयिष्य- ति, तः न्ति । सि, थः, थ। आमि आव ४ ५ आमः ।। १० अधर्मायिष्य तु ताम् । तम् तम् आव आम गार्ग्यमिच्छतीति गार्गीयति । २० गार्गीय धातोरूपाणि || १ गार्गीय - ति, तः, न्ति । सि, थः, थ। आमि, आव, आमः । गार्गीय तु ताम्, युः । तम्, त यम्, व म २ ३ गार्गीय तु/तात्, ताम्, न्तु।: /तात् तम् ता आणि आव आम ।। ४ अगार्गीय-त्, ताम्, न् । :, तम्, त । म्, आव, आम अगार्गीय ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व इष्म ।। ५ ६ गार्गीया- ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ गार्गीय्या- त् स्ताम्, सुः । : स्तम्, स्त, । सम्, स्व, स्म ॥ ८ गार्गीयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ गार्गीयिष्यति, तः, न्ति । सि, थः, थ। आमि आव आमः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy