________________
326
श्रीतपोगच्छाधिपति-शासनसम्राट्-सूरिचक्रवर्ति-सर्वतन्त्रस्वतन्त्र-जगद्गुरु-श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारव्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न-श्रीमद्विजयनेमिसूरीश्वरशिष्यरत्न-स्याद्यन्तरत्नाकरादिप्रणेतृ
विद्वद्वर्यमुनिश्रीदक्षविजयविरचितम्॥ श्रीमद्विजयनेमिसूरीशाष्टकम् ॥ नेत्रानन्ददमस्ति यस्य वदनं, मिथ्यामतिध्वंसकृत्। सूर्याभाऽखिलवस्तुबोधनविधौ, रीतिर्यदीयाऽमला।। शंव: श्रीमुनिराजराजितिलको, वन्द्याड्रिपाद्वयो। देयान्नेमिप्रभुस्स तीर्थपगुरु-बोधं गतान्थन्तु नः।। काव्यव्याकरणागमे सुललिते, वृत्ते च षड्दर्शने। साहित्यप्रभृतौ प्रबन्धनिकरे, यत्कौशलं विस्तृतम्।। यस्यास्ति प्रतिमा प्रबोधललिता, दक्षप्रमोदक्षमा। भव्यानां हृदयं पुनातु स सदा, श्रीनेमिसूरीश्वरः।।२।। यस्योक्तिस्सकलातत्तापहरणी, सड्क्लेशसंहारिणी। संसारार्णवपारप्राप्तितरणी, सद्बोधविस्तारिणी।। सद्विज्ञानरमाविहारधरणी, सन्मार्गसंचारिणी। जीयान्नोमिप्रभुस्स, भारतमणिः, सूरीशमालाग्रणी।।३॥ कीर्तिर्यस्य दिगगनाङ्गणगता, सार्वं च यं संश्रिताः। वन्दन्ते विबुधाश्च भक्तिकलिता, जैनाश्च जैनेतराः।। विश्वेऽस्मिन्नतुलप्रभावभवनं, ध्येयश्च यः साधुभिः। सोऽयं नेमिप्रभुस्तनोतु सुमति, भट्टारकः सूरिराट्।।४॥ यन्नामस्मरणं हि भीतिहरणं, रोगोपसर्गापह। भव्यानां निखिलार्थसिद्धिसदनं, सन्तापपापाहम्।। संसारानलदाहशान्तिसलिलं, यद्दर्शनं शर्मदं। पायाद्वः सततन्त्वपायविततेः सूरिस्स नेमीश्वरः।।५।। तीर्थोद्धारपरायणः समयविद्-विद्वत्सभाशेखरो। भव्यारामघनश्च मुक्तिफलदः कल्याणकल्पद्रुमः।। यस्यान्तः करणं रतन्तु सततं, सत्त्वोपकारेषु सः। कल्याणं विपुलं ददातु भविनां, श्रीनेमिसूरिस्सदा।।६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org