SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ 327 भव्यान्तः करणारविन्दमिहिरो माङ्गल्यमालाप्रदः। श्रीमत्तीर्थपशासनैकरसिकः, कन्दर्पदर्पापहः।। कारुण्याकुरवर्धने जलधरो, गीतार्थचूलामणिः। स्तुत्योऽयं खलु नेमिसूरिभगवान्, साक्षात्सुरदूपमः।।७।। भव्याब्ध्यामदवृद्धिचन्द्रसदृशं श्रीनेमिसूरीश्वरं। सम्यग्दर्शनबोधदानसदन, चारित्रभानूदयम्।। जैनेन्द्रागमतत्त्वनन्दनघनं, लावण्ययोगालय। दक्षोऽहं त्रिविधं हि तं प्रतिदिनं, वन्दे मुदानन्ददम्॥८॥ एतच्छीधृतिबुद्धिवृद्धिशिवदं, श्रीनेमिसूर्यष्टकं। भव्यप्राणिप्रमोददाननिपुणं, दुष्कर्ममर्मापहम्।। यो नित्यं पठति प्रबोधसमये, सद्ध्यानधाराधरः। स प्राप्नोति विशालमङ्गललता-मिष्टार्थासिद्धिप्रदाम्।।९।। ॥इति श्रीनेमिसूरीशाष्टकम्॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy