SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ 325 यङ्लुबन्त प्रक्रिया (चुरादि) १४७६ वदिण् (वद्) भाषणे। वद ९२५ वद्रूपाणि।। १४८६ मृषिण् (मृष्) तितिक्षायाम्। मृषू ४८९ वद्रूपाणि।। १४७७ छदण् (छद्) अपवारणे। छद ९७२ वद्रूपाणि।। १४८७ शिषण (शिष्) असर्वोपयोगे। शिष ४६८ १४७८ आङ:सदण् (आ-सद्) गतौ।। सद्लू ८९३ वद्रूपाणि।। वद्रूपाणि।। १४८८ जुषण् (जुष्) परितर्कणे। जुषैति। १३६३ १४७९ छदण् (छद्) संदीपने। ऊदृपी १३७१ वद्रूपाणि।। वद्रूपाणि।। १४८० शुन्धिः (शुन्थ्) शुद्धौ। शुन्ध २९५ वद्रूपाणि॥ १४८९ धृषण् (धृष्) प्रसहने। झिधृषाट् १२१६ वद्रूपाणि।। १४८१ तनूण् (तन्) श्रद्धाघाते। तनूयी १३८७ वद्रूपाणि।। १४९० हिसुण (हिन्स्) हिंसायाम् हिसुप् १३८३ १४८२ मानण् (मान्) पूजायाम्। मानि ६९२ वद्रूपाणि।। वद्रूपाणि।। १४८३ तपिण् (तप्) दाहे। तपं ३०६ वद्रूपाणि।।। १४९१ गर्हण (गर्ह) विनिन्दने। गर्हि ७९५ वद्रूपाणि।। १४८४ तृपण (तृप्) प्रीणने। तृपट १२ १२ वद्रूपाणि।। १४९२ षहणू (सह) मर्षणे। षहि ९१७ वद्रूपाणि।। १४८५ दृभैण् (दृभ्) भये। दृभैत् १२८३ वद्रूपाणि।। - ॥ चुरादिगणः सम्पूर्णः।। इति श्रीमत्तपोगणगगनाङ्गणगगनमणि-सार्वसार्वज्ञशासनसार्वभौम-विद्यापीठादिप्रस्थानपञ्चकसमाराधक संविग्नशाखीय-आचार्यचूडामणि- अखण्डविजयश्रीमद्गुरुराजवि-जयनेमिसूरीश्वरचरणेन्दिरामन्दिरेन्दिन्दिरायमाणेनान्तेवासिना शास्त्रविशारदेन कविरत्नेन व्याकरणवाचस्पतिना महोपाध्याय-लावण्यविजयगणिना विरचितस्य धातुरत्नाकरस्य यड्लुबन्तप्रक्रियानिरूपणे चुरादिप्रकरणं सम्पूर्णम्। ॥ समर्थितञ्च धातुरत्नाकरस्य यङ्लुबन्तरूपपरम्पराप्रकृतिनिरूपणो नाम विभागः ॥ गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः हसन्ति दुर्जनास्तत्र समादधति सज्जनाः॥१॥ छद्मस्थेषु सदा स्खलद्गतितया दोषप्रबन्धान्वये नोहास्यास्पदमत्र दोषघटनायां स्यामहं धीमताम्। नो प्राथ्याः कृतिनो निसर्गगरिमावासा मया शोधने येषां दोषगणप्रमार्जनविधिः स्वाभाविकोऽयं यतः॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy