________________
310
५ अजोजोष्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ।।
६ जोजोषा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जोजुष्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ जोजोषिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ जोजोषिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अजोजोषिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत । अम्, आव, आम ॥
॥ तुदादिगण: सम्पूर्ण: ॥
॥ अथ रुधादिगणः ॥
१३६४ रुक्षूंपी (रुघ्) आवरणे । अनोरुधिंच् १९६९ वद्रूपाणि || १३६५ रिचंपी (रिच्) विरेचने।।
१ रे - रिचीति, रेक्ति, रिक्तः, रिचति, रिचीषि, रेक्षि, रिक्थ:, रिक्थ, रिचीमि, रेच्मि, रिच्वः, रिच्मः ॥
२ रेरिच् - यात्, याताम्, युः । या:, यातम्, यात । याम्, याव
याम ॥
३ रेरेक्तु, रेरि-चीतु, क्तात्, क्ताम्, चतु, ग्धि, क्तात्, क्तम्, क्त, चानि, चाव, चाम।।
४ अरे-रेक्, रिचीत्, रिक्ताम्, रिचुः, रिची, रेक्, रिक्तम्, रिक्त, रिचम्, रिच्व, रिच्म ।।
५ अरेरेच्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ||
६ रेरेचा चकार इ० ।। म्बभूव इ० ।। मास इ० ॥
७ रेरिच्या-त्, स्ताम्, सु: ।: स्तम्, स्त। सम्, स्व, स्म । ८ रेरेचिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ रेरेचिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।।
१० अरेरेचिष्य्-अत्, अताम्, अन् । अ:, अतम्, अत । अम्, आव, आम ॥
१३६६ विचृपी (विच्) पृथग्भावे । व्यचत् १३२३ वदूपाणि || १३६७ युजूंपी (युज्) योगे । युजिंच् १९६१ वद्रूपाणि ।।
Jain Education International
धातुरत्नाकर चतुर्थ भाग १३६८ भिपी (भिद्) विदारणे ।।
१ बे - भेत्ति, भिदीति, भित्तः, भिदति, भिदीषि, भेत्सि, भित्थः, भित्थ, भिदीमि, भेद्मि, भिद्वः, भिद्मः । । [ याव, याम ।।
२ बेभिद्यात्, याताम्, युः । याः, यातम् यात । याम्, याव, याम ।।
३ बेभेत्तु, बेभि-दीतु, त्तात् त्ताम्, दतु द्धि, त्तात्, त्तम्, त दानि, दाव, दाम ।।
४ अबे - भेत्, भिदीत्, भित्ताम्, भिदुः, भिदी, भे: भेत्, भित्तम्, भित्त, भिदम्, भिद्व, भिद्म ।।
५ अबेभेद् - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ||
६ बेभेदा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥
७ बेभिद्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म । ८ बेभेदिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ बेभेदिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।।
१० अबेभेदिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।।
१३६९ छिपी (छिद्) द्वैधीकरणे ॥।
१ चेचे - छेत्ति, छिदीति, छित्तः, छिदति, छिदीषि, छेत्सि, छित्थ:, छित्थ, छिदीमि, छेद्मि, छिद्वः, छिद्मः ।
२ चेच्छिद्यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।।
३ चेच्छेत्तु, चेच्छि-दीतु, त्तात् त्ताम्, दतु द्धि, तात्, तम्, त दानि, दाव, दाम ।।
४ अचेच्छेत्, छिदीत्, छित्ताम्, छिदुः, छिदी:, छे, छेत्, छित्तम्, छित्त, छिदम्, छिद्व, छिद्म ।।
५ अचेच्छेद्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।।
६ चेच्छेदाञ्चकार इ० ।। म्बभूव इ० ।। मास ३० ।।
७ चेच्छिद्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चेच्छेदिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ चेच्छेदिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।।
१० अचेच्छेदिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।।
For Private & Personal Use Only
www.jainelibrary.org