SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया ( रुधादि) १३७० क्षुदंपी (क्षुद्) संपेषे ।। १ चो- क्षोत्ति, क्षुदीति, क्षुत्तः, क्षुदति, क्षुदीषि, क्षोत्सि, क्षुत्थः, क्षुत्थ, क्षुदीमि, क्षोद्म, क्षुद्रः, क्षुद्मः ॥ २ चोक्षुद्यात्, याताम्, युः । याः, यातम् यात । याम्, याव, याम ॥ ३ चोक्षोत्तु, चोक्षु-दीतु, त्तात् त्ताम्, दतु द्धि, त्तात्, तम्, त दानि, दाव, दाम || ४ अचो - क्षोत्, क्षुदीत्, क्षुत्ताम्, क्षुदुः क्षुदी, क्षोः, क्षोत् क्षुत्तम्, क्षुत्त, क्षुदम्, क्षुद्र, क्षुद्म । ५ अचोक्षोद्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चोक्षोदा - ञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० || ७ चोक्षुद्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ॥ ८ चोक्षोदिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चोक्षोदिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अचोक्षोदिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम्, आव, आम।। १३७१ ऊछृदृपी (छ्द्) दीप्तिदेवनयोः ॥ १ चरीच्- छर्त्ति, छूदीति, छृत्तः, छृदति, छुदीषि, छत्सि, नृत्थ:, नृत्थ, छृदीमि, छद्मि, छ्द्वः, छूद्मः ।। २ चरीच्छ्रद्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ चरीच्छतु, चरीच्छ-दीतु, त्तात् त्ताम्, दतु द्धि, तात्, तम्, त्त, दानि, दाव, दाम ।। ४ अचरीच् - छत्, छूदीत् छत्ताम् छृदुः छूदी:, छा:, छर्त्, छत्तम्, छत्त, हृदम्, छ्द्व, छद्म । ५ अचरीच्छर्द - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चरीच्छर्दाञ्चकार इ० ।। म्बभूव इ० ॥ मास ३० ।। ७ चरीच्छ्रद्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म । ८ चरीच्छर्दिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, रमः ॥ ९ चरीच्छर्दिष्य्, चरीच्छय्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ Jain Education International 311 १० अचरीच्छर्दिष्य्, अचरीच्छय्-अत्, अताम्, अन्। अः, अतम्, अत। अम्, आव, आम।। पक्षे चरी-स्थाने 'चरि' इति 'चर्' इति च ज्ञेयम् ।। १३७२ ऊतदृपी (तृद्) हिंसानादरयोः ।। १ तरी - तर्त्ति, तृदीति, तृत्तः, तृदति, तृदीषि, तत्सि, तृत्थः, तृत्थ, तृदीमि, तर्झि, तृद्वः, तृद्मः ॥ २ तरीतृद्यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। ३ तरीतर्त्तु, तरीतृ-दीतु, त्तात्, ताम्, दतु द्धि, त्तात्, तम्, त, दानि, दाव, दाम ।। ४ अतरी - तत्, तृदीत्, तृत्ताम्, तृदु:, तृदी, ताः, तत्, तृत्तम्, तृत्त, तृदम्, तृद्व, तृद्म ।। ५ अतरीतद्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ तरीतर्दाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ तरीतृद्या - त् स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ॥ ८ तरीतर्दिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ तरीतर्दिष्य्, तरीतत्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अतरीतर्दिष्य्, अतरीतय्-अत्, अताम्, अन्। अ:, अतम्, अत । अम्, आव, आम ।। पक्षे तरी स्थाने 'तरि' इति 'तर्' इति च ज्ञेयम् ।। १३७३ पृचैप् (पृच्) संपर्के । पृचैक् १०२४ वद्रूपाणि । । १३७४ वृचैप् (वृच्) वरणे ।। १ वरी - वृचीति, वर्त्ति, वृक्तः, वृचति, वृचीषि, वर्क्षि, वृक्थः, वृक्थ, वृचीमि, वच्मि, वृच्वः, वृच्मः ॥ २ वरीवृच्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ वरीवर्त्तु, वरीवृ-चीतु क्तात् क्ताम्, चतु, ग्धि, क्तात्, क्तम्, क्त, चानि, चाव, चाम ।। ४ अवरी - वर्क, वृचीत्, वृक्ताम्, वृचुः, वृची:, वर्क, वृक्तम्, वृक्त, वृचम्, वृच्व, वृच्म ॥ ५ अवरीवर्च् - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ वरीवर्चा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy