SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ इष्म।। यङ्लुबन्त प्रक्रिया (तुदादि) 309 १३५६ पंड्त् (पृ) व्यायामे। पृक् १०४६ वद्रूपाणि।। ७ लालज्ज्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ८ लालज्जिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, १३५७ दंड्त् (दृ) आदरे॥ स्मः ।। १ दरी-दरीति, दर्ति, दृर्तः, द्रति, दरीषि, दर्पि, दृथः, दृथ, | | ९ लालज्जिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। दरीमि, दर्मि, दृवः, दृमः।।। आमि, आवः, आमः॥ २ दरीदृ-यात्, याताम्, युः। याः, यातम्, यात। याम, याव, १० अलालज्जिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम, याम।। आव, आम।। ३ दरी-दरीतु, दर्तु, दृतात्, दृताम्, द्रतु, दृहि, दृतात्, दृतम्, १३६२ वञ्जित् (स्वङ्ग्) संगे।। दृत, दराणि, दराव, दराम।। ४ अदरी-दरीत्, दः, दृताम्, दरुः, दरीः, दः, दृतम्, दृत, १ सास्व-जीति, ति, तः, अति, जीषि, जि, क्थः, क्थ, दरम्, दृव, दृम।। जीमि, ज्मि, ज्वः, ज्मः।। ५ अदरीदार-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, । २ सास्वञ्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। ६ दरीदरा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ३ सास्व-जीतु, तु, क्तात्, क्ताम्, जतु, ग्धि, क्तात्, क्तम्, ७ दरीद्रिया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। __ क्त, जानि, जाव, जाम।। ८ दरीदरिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः॥ | ४ असास्व-जीत्, न्, ताम्, जुः, जीः, न्, क्तम्, क्त, उष्म्, ९ दरीदरिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ज्व, ज्म।। आव:, आमः ।। ५ असास्वच्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, १० अदरीदरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, इष्म।। आव, आम।। ६ सास्वञ्जा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। पक्षे दरी-स्थाने 'दरि' इति 'दर्' इति च ज्ञेयम्।। ७ सास्वङ्ग्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्. स्व, स्म।। १३५८ धुंड्त् (धृ) स्थाने। धूङ् ५५७ वद्रूपाणि।। ८ सास्वञ्जिता-'', रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। १३५९ ओविजैति (विज्) भयचलनयोः। विजूंकी १०५४ वद्रूपाणि।। ९ सास्वञ्जिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः॥ १३६० ओलजैङ् (लज्) व्रीडे। लज १४० वद्रूपाणि।। १० असास्वञ्जिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १३६१ ओलस्जैत् (लस्ज्) व्रीडे।। आव, आम।। १ लाल-ज्जीति, क्ति, क्तः, ज्जति, ज्जीषि, क्षि, क्थः, क्थ, १३६३ जुषैति (जुष्) प्रीतिसेवनयोः।। ज्जीमि, ज्ज्मि, ज्ज्वः, ज्ज्मः।। [ याव, याम।। १ जो-जुषीति, जोष्टि, जुष्टः, जुषति, जुषीषि, जोक्षि, जुष्ठः, २ लालज्ज्-यात्, याताम्, युः। याः, यातम्, यात। याम्, ___जुष्ठ, जुषीमि, जोष्मि, जुष्वः, जुष्मः ।। याव, याम।। २ जोजुष्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, ३ लाल-ज्जीतु, क्तु, क्तात्, क्ताम्, ज्जतु, ग्धि, क्तात्, क्तम्, याम।। क्त, ज्जानि, ज्जाव, ज्जाम।। [ज्जम्, ज्ज्व, ज्ज्म।। | ३ जोजोष्ट, जोजु-षीतु, ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टम्. ष्ट, ४ अलाल-ज्जीत्, क्, क्ताम, ज्जुः, ज्जी:, कु, क्तम्, क्त, ___षाणि, षाव, षाम।। ५ अलालज्ज्-इत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ४ अजो-जुषीत्, जोट, जुष्टाम्, जुषुः, जुषी:, जोट, जुष्टम, इष्मा । जुष्ट, जुषम्, जुष्व, जुष्म।। ६ लालज्जा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy