________________
308
धातुरत्नाकर चतुर्थ भाग ३ पो-स्फोर्तु, स्फुरीति, स्फूर्तात्, स्फूर्ताम्, स्फुरतु, स्फूर्हि,
१३५४ कूडत् (कू) शब्दे।। स्फूर्तात्, स्फूर्तम्, स्फूर्त, स्फुराणि, स्फुराव, स्फुराम।।
| १ चो-कवीति, कोति, कूतः, कवति, कवीषि, कोषि, कृथः, ४ अपो-स्फोः, स्फुरीत्, स्फूर्ताम्, स्फुरुः, स्फुरी:, स्फोः, |
कूथ, कवीमि, कोमि, कूवः, कूमः।।। स्फूर्तम्, स्फूर्त, स्फुरम्, स्फूर्व, स्फूर्म।।
| २ चोकू-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ५ अपोस्फोर-ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | यास। इष्म।
३ चो-कवीतु, कोतु, कूतात्, कूताम्, कवतु, कूहि, कूतात्, ६ पोस्फोरा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
कृतम्, कूत, कवानि, कवाव, कवाम।। ७ पोस्फूर्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ४ अचो-कवीत. कोत. कताम. कवः कवी: कोः कतम. ८ पोस्फोरिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः,
कूत, कवम्, कूव, कूम।। स्मः ।।
| ५ अचोकाव्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ९ पोस्फोरिष्य-अति, अतः, अन्ति। असि, अथः, अथ। इष्म।। आमि, आवः, आमः।।
६ चोकवा-अकार इ० ।।म्बभूव इ० ।। मास इ०।। १० अपोस्फोरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्,
| ७ चोकूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव, आम।।
८ चोकविता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। १३५२ स्फुलत् (स्फुल) संचये च॥ ९ चोकविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १ पो-स्फोल्ति, स्फुलीति, स्फुल्तः, स्फुलति, स्फुलीषि, । आवः, आमः।।
स्फोल्पि, स्फुल्थः, स्फुल्थ, स्फुलीमि, स्फोल्मि, स्फुल्वः, | १० अचोकविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, स्फुल्मः।।
आव, आम।। २ पोस्फुल्-यात्, याताम्, युः। याः, यातम्, यात। याम्, |
१३५५ गुरैति (गुरु) उद्यमे।। याव, याम।।
| १ जो-गोर्ति, गुरीति, गूर्तः, गुरति, गुरीषि, गोर्षि, गूर्थः, गूर्थ, ३ पोस्फोल्तु, पोस्फु-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, | गुरीमि, गोर्मि, गूर्वः, गर्मः।।। ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम।।
| २ जोगूर्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, ४ अपो-स्फोल, स्फुलीत, स्फुल्ताम्, स्फुलुः, स्फुलीः, याम॥
स्फोल्, स्फुल्तम्, स्फुल्त, स्फुलम्, स्फुल्व, स्फुल्म।। | ३ जो-गोर्तु, गुरीति, गूर्तात्, गूर्ताम्, गुरतु, गूर्हि, गूर्तात्, ५ अपोस्फोल्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, गूर्तम्, गूर्त, गुराणि, गुराव, गुराम।। इष्म।।
४ अजो-गुरीत्, गोः, गूर्ताम्, गुरुः, गुरी:, गोः, गूर्तम्, गूर्त, ६ पोस्फोला-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।।
गुरम्, गूर्व, गूर्म।। ७ पोस्फुल्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम, स्व, स्म।। ५ अजोगोर्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ८ पोस्फोलिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्व:,
इष्म।। ६ जोगोरा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
७ जोगूर्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९ पोस्फोलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ।
८ जोगोरिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आमि, आवः, आमः।।
९ जोगोरिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अपोस्फोलिष्य्-अतु, अताम्, अन्। अः, अतम्, अत।अम्,
आवः, आमः।। आव, आम।।
१० अजोगोरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १३५३ कुंड्त् (कु) शब्द।। कुंङ् ५४५ वद्रूपाणि आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org