SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ यदनुवन्त प्रक्रिया (ध्वादि) ७० रिखु (रिङ्ख्) गतौ ।। १ रेरिड्- खीति क्ति, क्तः, खति, खीषि, ख्षि, क्षि, क्थः, क्थ, खीमि, ख्मि, ख्वः, ख्मः ॥ २ रेरिख यात्, याताम् यु या यातम् यात याम्, याव, याम ।। ३ रेरिखीतु क्तु तात् काम, खतु ग्धि, तात्, क्तम्, क्रू, खाणि खाव, खाम ॥ ४ अरेरि-द्वीत्, न्, ङ्गाम, ड, डी:, न, म, इ. म् ख्व, इख्म ।। ५ अरेरिख ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट। इषम्, इष्व, इष्म ।। ६ रेरिङ्खा चकार ३० ।। म्बभूव इ० ।। मास ३० ।। ७ रेरिङ्ख्या- त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ रेरिङता रौ र सि, स्थः, स्थ, ९ रेरिद्धिय्य्-अति, अतः, अन्ति असि स्मि, स्वः स्मः ॥ , अथः अथ आमि , आव, आमः ।। १० अरेरिद्धिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत । अम आव, आम ।। ७१ वल्ग (वल्गू) गतौ ।। १ वावल - गीति, क्ति, क्तः, गति, गीषि, ख्षि, क्षि, क्थ:, क्थ, गीमि, ग्मि, ग्वः, ग्मः ॥ २ वावल्ग्यात्, याताम् युः । या:, यातम्, यात । याम्, याव, याम ।। ३ बावल-गीतु गानि, गाव, गाम ॥ ४ अवावल्-गीत्, ", क्ताम्, गुः, गीः, ", क्तम्, क्त, गम्, ग्व. ग्म ।। ५ अवावल्ग्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। Jain Education International कात्, काम, गतु ग्धि, तात्, तमु क्त, ६ वावल्गाञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ बावन्ग्यात् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ वावल्गिता, री, रसि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ वावल्गिय्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अवावलिष्य् अत्, अताम्, अन् अ अतम्, अत अम आव, आम ॥ ७२ रगु (रङ्ग) गतौ।। १ रारड्- गीति, क्ति, क्तः, गति, गीषि, ख्षि, क्षि, क्थः, क्थ, गीमि, ग्मि, ग्वः, ग्मः ॥ २ रारडू-यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ रारइ-गीतु, तु क्तात् क्ताम्, गतु, ग्धि, क्तात् क्तम्, क् गानि, गाव, गाम ।। , ४ अरार - ङ्गीत्, न्, ङ्गाम्, ङ्गः, ङ्गी, न्, ङ्कम्, ङ्क, ङ्गम्, श्र्व, लूम।। ५ अरारडू-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ रारङ्गा-चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ ८ रारङ्ग्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। रारङ्गिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। रारङ्गिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। ९ १० अरारङ्गिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम आव, आम ॥ 19 ७३ लगु (लड्डू) गतौ।। १ लालड्- गीति, क्ति, क्तः, गति, गीषि, ख्षि, क्षि, क्थः, क्थ, गीमि, ग्मि, ग्वः, ग्मः ॥ २ लालडूयात्, याताम् युः । याः, यातम् यात याम्, याव, याम।। ३ लालङ्-गीतु, क्तु, क्तात्, क्ताम्, गतु, ग्धि, क्तात्, क्तम्, क्त, गानि, गाव, गाम ।। अलालङ्गीत, नाम, गुः ङ्गीः, न, म, म द्रव, क्रम ।। ५ अलालडू-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ४ , For Private & Personal Use Only ६ लालङ्गाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। " · ७ लालङ्ग्या-त्, स्ताम्, सुः ।, स्तम्, स्त। सम्, स्व, स्म ।। ८ लालङ्गित्ता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ लालङ्गिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अलालङ्गिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम, आव, आम ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy