SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर चतुर्थ भाग ७४ तगु (तङ्ग) गतौ॥ ७६ श्लगु (श्लङ्ग) गतौ। १ तातड्-गीति, क्ति, क्तः, गति, गीषि, ख्षि, क्षि, क्थः, क्थ, १ शाश्लड्-गीति, क्ति, क्तः, गति, गीषि, ख्षि, क्षि, क्थः, गीमि, ग्मि, ग्वः, ग्मः।। क्थ, गीमि, ग्मि, ग्वः, ग्मः।। २ तातडू-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, | २ शाश्लङ्क-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। तु, क्तु, क्तात्, क्ताम्, गतु, ग्धि, क्तात्, क्तम्, क्त, ३ शाश्लङ्-गीतु, क्तु, क्तात्, क्ताम्, गतु, धि, क्तात्, क्तम्, गानि, गाव, गाम।। क्त, गानि, गाव, गाम।। ४ अतात-ङ्गीत्, न्, ताम्, १ः, ङ्गीः, न्, तम्, त, | ४ अशाश्ल-ङ्गीत्, न्, ताम्, १ः, ङ्गीः, न्, तम्, त, ङ्गम्, ङ्गम्,ङ्गव, ङ्गम।। व, ङ्गम।। ५ अतातङ्ग-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अशाश्लङ्क-इत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ तातङ्गा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ शाश्लङ्गा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ तातङ्ग्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ शाश्लङ्ग्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म। ८ तातगिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ८ शाश्लङ्गिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ९ तातङ्गिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, स्मः ।। आवः, आमः।। ९ शाश्लङ्गिय्य्-अति, अतः, अन्ति। असि, अथः, अथ। १० अतातङ्गिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आमि, आवः, आमः।। आव, आम।। १० अशाश्लङ्गिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, ७५ श्रगु (श्रङ्ग) गतौ॥ आव, आम।। १ शाश्रङ्-गीति, क्ति, क्तः, गति, गीषि, ख्षि, क्षि, क्थः, क्थ, ७७ वगु (वङ्ग) गतौ।। गीमि, ग्मि, ग्वः, ग्मः।। १ वावड्-गीति, क्ति, क्तः, गति, गीषि, ख्खि, क्षि, क्थः, क्थ, २ शाश्रङ्ग-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, गीमि, ग्मि, ग्वः, ग्मः।। याम।। २ वाव-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ३ शाश्रड्-गीतु, क्तु, क्तात्, क्ताम्, गतु, ग्धि, क्तात्, क्तम्, क्त, याम।। गानि, गाव, गाम।। ३ वावड्-गीतु, क्तु, क्तात्, क्ताम्, गतु, ग्धि, क्तात्, क्तम्, क्त, ४ अशाश्र-ङ्गीत्, न्, ताम्, १ः, ङ्गीः, न्, लम्, त, गानि, गाव, गाम।। ङ्गम्,ङ्गव, ङ्गम।। ४ अवाव-ङ्गीत्, न्, ताम्, ङ्गः, ङ्गीः, न्, तम्, ङ्क्त, ङ्गम्, ५ अशाश्रङ्ग-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, व, ङ्गम।। इष्म।। ५ अवावङ्ग-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ शाश्रङ्गा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। इष्मा ७ शाश्रन्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ वावङ्गा-चकार इ० ।। म्बभूव इ०।। मास इ०।। | ७ वावग्या -त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ८ शाश्रड़िता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ वावड़िता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ शाश्रभिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि. | ९ वावशिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अशाश्रङ्गिष्य-अत्, अताम्, अन्। अः, अतम्, अत। अम, १० अवावनिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy