________________
धातुरत्नाकर चतुर्थ भाग ६६ लख (लख्) गतौ।।
६८ रखु (र ) गतौ।। १ लाल-खीति, क्ति, क्तः, खति, खीषि, ख्षि, क्षि, क्थः, | १ रारङ्-खीति, क्ति, क्तः, खति, खीषि, ख्षि, क्षि, क्थः, क्थ, क्थ, खीमि, ख्मि, ख्वः, ख्मः।।
खीमि, ख्सि, ख्वः, ख्मः।। २ लालख्-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ रार -यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।।
याव, याम।। ३ लाल-खीतु, क्तु, क्तात्, क्ताम्, खतु, ग्धि, क्तात्, क्तम्, क्त, | ३ रारङ्-खीतु, क्तु, क्तात्, क्ताम्, खतु, ग्धि, क्तात्, क्तम्, क्त, खानि, खाव, खाम।।
खानि, खाव, खाम।। ४ अलाल-खीत्, क्, ग्, क्ताम्, खुः, खी:, क्, ग, क्तम्, क्त, | ४ अरार-वीत्, न्, ङ्क्ताम्, ङ्खः, ङ्खीः, न्, ङ्क्तम्, ङ्क्त, खम्, ख्व, ख्म।।
डम्, ङ्ख्व, ङ्ख्म।। ५ अलालाख्, अलालख्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। | ५ अरारङ्ख्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इषम्, इष्व, इष्म।।
इष्म।। ६ लालखा-शकार इ० ।। म्बभूव इ० ।। मास इ०।।
६ रारद्धा-अकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ लालख्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। । ७ रारख्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ लालखिता-", रों, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ८ रारडिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ लालखिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, रारविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आवः, आमः।। १० अलालखिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, १० अरारडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।।
आव, आम।। ६७ मखु (मख्) गतौ।।
६९ लखु (लङ्) गतौ।। १ मामड्-खीति, क्ति, क्त:, खति, खीषि, ख्षि, क्षि, क्थः, | १ लालङ्-खीति, क्ति, क्त:, खति, खीषि, ख्षि, क्षि, क्थः, क्थ, खीमि, ख्मि, ख्वः, ख्मः।।
क्थ, खीमि, ख्यि, ख्वः, ख्यः।। २ मामड्ड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ लालड्ड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।।
याव, याम।। ३ मामड्-खीतु, क्तु, क्तात्, क्ताम्, खतु, ग्धि, क्तात्, क्तम्, | ३ लालङ्-खीतु, क्तु, क्तात्, क्ताम्, खतु, ग्धि, क्तात्, क्तम्, क्त, खानि, खाव, खाम।।
क्त, खानि, खाव, खाम।। ४ अमाम-वीत्, न्, ङ्क्ताम्, ङ्कः, लीः, न्, ङ्क्तम्, ङ्क्त, | ४ अलाल-डीत्, न् ङ्क्ताम्, ङ्खः, जीः, न्, 'ङ्क्तम्, ङ्क्त, लम्, ङ्ख्व, ङ्म।।
डम्, ङ्ख्व, ङ्ख्य॥ ५ अमामव-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, | ५ अलालङ्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ मामला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। | ६ लालवा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ मामङ्ख्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । ७ लालख्या -त, स्ताम, सुः। :, स्तम्, स्त। सम, स्व, स्म।। ८ मामाहता-", रा, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। । ८ लालड्डित्ता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ मामविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ लालशिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
__आवः, आमः।। १० अमामलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, | १० अलालडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org