SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ यड्लुबन्त प्रक्रिया (भ्वादि) ६१ नख (नख्) गतौ।। ६२ णख (नख्) गतौ।। ६४ मख (मख्) गतौ॥ १ नान-खोति, क्ति, क्तः, खति, खीषि, ख्षि, क्षि, क्थः, क्थ, । १ माम-खीति, क्ति, क्तः, खति, खीषि, ख्षि, क्षि, क्थः, क्थ, खीमि, ख्मि, ख्वः, ख्मः।। खीमि, ख्मि, ख्वः, ख्यः।।। २ नानख-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ मामख-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ३ नान-खीतु, क्तु, तात्, क्ताम्, खतु, ग्धि, क्तात्, क्तम्, क्त, | ३ माम-खीतु, क्तु, क्तात्, क्ताम्, खतु, ग्धि, क्तात्, क्तम्, क्त, खानि, खाव, खाम।। खानि, खाव, खाम।। ४ अनान-खीत्, क्, ग, क्ताम्, खुः, खी:, क्, ग्, क्तम्, क्त, | ४ अमाम-खीत्, क्, ग्, क्ताम्, खुः, खीः, क्, ग्, क्तम्, क्त, खम्, ख्व, ख्म।। खम्, ख्व, ख्म। ५ अनानाख्, अनानख्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। ५ अमामाख्, अमामख्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इषम्, इष्व, इष्म।। ६ नानखा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ मामखा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ नानख्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म। | ७ मामख्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ८ नानखिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ मामखिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ नानखिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ मामखिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आव:, आमः।। १० अनानखिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, १० अमामखिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। ६३ वख (वख्) गतौ।। ६५ रख (रख्) गतौ।। १ वाव-खीति, क्ति, क्तः, खति, खीषि, ख्षि, क्षि, क्थः, क्थ. | १ रार-खीति, क्ति, क्तः, खति, खीषि, ख्षि, क्षि, क्थः, क्थ, खीमि, ख्मि, ख्वः, ख्मः।। खीमि, ख्मि, ख्वः, ख्मः ।। २ वावख्-यात्, याताम्, युः। याः, यातम्, यात। याम, | २ रारख्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ वाव-खीत, क्त, क्तात, क्ताम. क्त. खानि. खाव. खाम।। | ३ रार-खीतु, क्त, क्तात्, क्ताम्, खतु, ग्धि, क्तात्, क्तम्, क्त, ४ अवाव-खीत्, क्, ग्, क्ताम्, खुः, खी:, क्, ग, क्तम्, क्त, खानि, खाव, खाम।। खम्, ख्व, ख्म।। ४ अरार-खीत्, क्, ग्, क्ताम्, खुः, खी:, क्, ग्, क्तम्, क्त, ५ अवावाख्, अवावख्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। | खम्, ख्व, ख्म।। इषम्, इष्व, इष्म।। ५ अराराख्, अरारख्-ईत्, इष्टाम्, इगु :। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। ६ वावखा-कार इ० ।। म्बभूव इ० ।। मास इ०।। | ६ रारखा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ वावख्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ रारख्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ वावखिता-'", रौ, रः । सि, स्थः, स्थ, । स्मि, स्व:, स्मः ।। ८ रारखिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ वावखिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ रारखिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आव:, आमः।। १० अवावखिष्य-अत्, अताम्, अन्। अः, अतम्, अत। अम, | १० अरारखिष्य-अत, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy