SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर चतुर्थ भाग ५७ ध्राख (ध्राख्) शोषणालमर्थयोः।। ५९ श्लाख (श्लाख्) व्याप्तौ।। १ दाध्रा-खीति, क्ति, क्तः, खति, खीषि, ख्षि, क्षि, क्थः, क्थ, १ शाश्ला-खीति, क्ति, क्तः, खति, खीषि, ख्षि, क्षि, क्थः, खीमि, ख्मि, ख्वः, ख्यः।। क्थ, खीमि, ख्मि, ख्वः, ख्यः।। २ दाध्राख-यात्, याताम्, युः। याः, यातम, यात। याम | २ शाश्लाख्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ दाध्रा-खीतु, क्तु, क्तात्, क्ताम्, खतु, ग्धि, क्तात्, क्तम्, क्त, | ३ शाश्ला-खीतु, क्तु, क्तात्, क्ताम्, खतु, ग्धि, क्तात्, क्तम्, क्त, खानि, खाव, खाम।। खाणि, खाव, खाम।। ४ अदाध्रा-खीत्, क्, ग, क्ताम्, खुः, खी:, क्, ग, क्तम्, क्त, ४ अशाश्ला-खीत्, क्, ग्, क्ताम्, खुः, खीः, क्, ग्, क्तम्, __क्त, खम्, ख्व, ख्।। खम्, ख्व, ख्म।। ५ अशाश्लाख-ईत, इष्टाम्, इषः। ई:, इष्टम, इष्ट। इषम, इष्व, ५ अदाध्राख्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | इष्म।। इष्म।। ६ शाश्लाखा-ञ्चकार इ० ।। म्बभूव इ०॥ मास इ०।। ६ दाध्राखा-ञ्चकार इ० ।।म्बभूव इ० ।। मास इ०।। ७ शाश्लाख्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, ७ दाध्राख्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। स्म।। ८ दाध्राखिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ शाश्लाखिता-", रौ, रः। सि, स्थ:, स्थ,। स्मि, स्व:, ९ दाध्राखिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, स्मः ॥ आवः, आमः।। ९ शाश्लाखिष्य्-अति, अतः, अन्ति। असि, अथः, . . १० अदाध्राखिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आमि, आवः, आमः।। आव, आम।। १० अशाश्लाखिष्य्-अत्, अताम्, अन्। अः, अतम् । ५८ शाख (शाख्) व्याप्तौ।। अम, आव, आम।। १ शाशा-खीति, क्ति, क्तः, खति, खीषि, ख्यि, क्षि, क्थः, ६० कक्ख (कक्ख्) हसने।। क्थ, खीमि, ख्मि, ख्वः, ख्मः।। १ चाकक्-खीति, क्ति, क्तः, खति, खीषि, ख्षि, क्श:, २ शाशाख्-यात्, याताम्, युः। याः, यातम्, यात। याम्, क्थ, खीमि, ख्सि, ख्वः, ख्यः ।। याव, याम।। २ चाकक्ख्-यात्, याताम्, युः। याः, यातम्, यात। याम्, ३ शाशा-खीतु, क्तु, क्तात्, क्ताम्, खतु, ग्धि, क्तात्, क्तम्, याव, याम।। क्त, खानि, खाव, खाम।। ३ चाकक्-क्खीतु, क्तु, क्तात्, ताम्, क्खतु, ग्धि, क्तात्, ४ अशाशा-खीत्, क्, ग्, क्ताम्, खुः, खी:, क, ग, क्तम्, क्तम्, क्त, खानि, खाव, खाम।। क्त, खम्, ख्व, ख्य।। ४ अचाक-क्खीत्, क्, ग, क्ताम्, खुः, क्खीः , क्, ग, क्तम्, ५ अशाशाख-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, क्त, क्ख म्, ख्व, ख्य।। इष्म।। ५ अचाकक्ख-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ शाशाखा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। इष्म।। ७ शाशाख्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ चाकक्खा -ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ८ शाशाखिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ७ चाकक्ख्या -त, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। स्मः ।। ८ चाकक्खिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, ९ शाशाखिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। ९ चाकक्खिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आमि, आवः, आमः।। १० अशाशाखिष्य-अत्, अताम्, अन्। अः, अतम्, अत। अम, १० अचाकक्खिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। आव, आम।। अम, आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy