SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ इष्म।। 304 धातुरत्नाकर चतुर्थ भाग ६ तोतोटा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ३ चरीक?, चरीकृ-डीतु, ट्टात्, ट्टाम्, डतु, डि, डात्, दृम्, ७ तोतुट्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । ट्ट, डानि, डाव, डाम।। ८ तोतोटिता-'', रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ४ अचरी-कर्ट, कृडीत, कृट्टाम्, कृडुः, कृडी:, कर्ट, कृट्टम्, ९ तोतोटिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | कृट्ट, कृडम्, कृड्व, कृड्म।। आवः, आमः।। ५ अचरीकई-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, १० अतोतोटिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। | ६ चरीकर्डा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। १३३० मुटत् (मुट्) आक्षेपप्रमर्दनयोः। मुट १८७ ७ चरीकृड्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। - वद्रूपाणि। ८ चरीकर्डिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, १३३१ स्फुटत् (स्फुट) विकसने। स्फुट १९४ वद्रूपाणि॥ स्मः । १३३२ पुटत् (पुट्) संश्लेषणे। ९ चरीकर्डिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। १ पो-पोट्टि, पुटीति, पुट्टः, पुटति, पुटीषि, पोट्षि, पुट्ठः, पुट्ठ, आमि, आव:, आमः।। पुटीमि, पुट्मि, पुट्वः, पुटमः ।। १० अचरीकर्डिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, २ पोपुट्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, आव, आम।। याम!! पक्षे चरी स्थाने 'चरि इति 'चर' इति च ज्ञेयम्। ३ पोपोटु, पोपु-टीतु, ट्टात्, ट्टाम्, टतु, ड्डि, ट्टात्, दृम्, दृ, १३३५ कुडत् (कुड्) बाल्ये च।। टानि, टाव, टाम।। ४ अपो-पोट, पुटीत, पुट्टाम्, पुटुः, पुटी:, पोट, पुट्टम, पुट्ट, | | १ चो-कुडीति, कोट्टि, कुट्टः, कुडति, कुडीषि, कोषि, कुट्ठः, पुटम्, पुट्व, पुटम।। कुट्ठ, कुडीमि, कोड्मि, कुड्वः, कुड्मः ।। ५ अपोपोट्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, २ चोकुड्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, इष्म।। याम।। ६ पोपोटा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ३ चोकोटु, चोकु-डीतु, हात्, ट्टाम्, डतु, ड्डि, टात्, दृम्, इ, ७ पोपुट्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। डानि, डाव, डाम।। पोपोटिता-", रो, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। | ४ अचो-कोट, कोड्, कुडीत, कुट्टाम्, कुडुः, कुडी:, कोट, ९ पोपोटिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, __ कोड्, कुट्टम्, कुट्ट, कुडम्, कुड्व, कुड्म।। आव:, आमः ।। ५ अचोकोड्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, १० अपोपोटिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, इष्म।। आव, आम।। ६ चोकोडा-शकार इ० ।। म्बभूव इ० ।। मास इ०।। १३३३ लुठत् (लु) संश्लेषणे। लुठ २०४ वद्रूपाणि॥ ७ चोकुड्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। १३३४ कृडत् (कृड्) घसने।। ८ चोकोडिता-'", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। १ चरी-कट्टि, कृडीति, कट्टः, कृडति, कृडीषि, कषि, कृट्ठः, | ९ चोकोडिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, कृट्ठ, कृडीमि, कमि, कृड्वः, कृड्मः ।। आवः, आमः।। २ चरीकृड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | १० अचोकोडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, याव, याम।। आव, आमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy