SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया (तुदादि) १३३६ गुडत् (गुड्) रक्षायाम् ॥ १ जो- गुडीति, गोट्टि, गुट्टः, गुडति, गुडीषि, गोट्षि, गुट्ठः, गुट्ट, गुडीमि, गोड्म, गुड्वः, गुड्मः ।। २ जोगुड् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ जोगोट्टु, जोगु-डीतु, ट्टात्, ट्टाम्, डतु, ड्डि, ट्टात्, हम्, ट्ट, डानि, डाव, डाम।। ४ अजो-गोट्, गुडीत, गुट्टाम्, गुडुः, गुडी, गोट्, गुट्टम्, गुट्ट, गुडम्, गुड्व, गुड्म ।। ५ अजोगोड्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ जोगोडा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जोगुड्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ।। ८ जोगोडिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ जोगोडिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अजोगोडिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ॥ १३३७जुडत् (जुड्) बन्धे । जुडत् १२५४ वद्रूपाणि ।। १३३८ तुडत् (तुड्) तोडने । तुट्ट २२७ वद्रूपाणि ।। १३३९ लुडत् (लुड्) संवरणे ।। १ लो- लोट्टि, लुडीति, लुट्टः, लुडति, लुडीषि, लोट्षि, लुट्ठः, लुट्ठ, लुडीमि, लोड्मि, लुड्वः, लुड्मः ॥ २ लोलुड्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ लोलोट्टु, लोलु-डीतु, ट्टात्, ट्टाम्, डतु, ड्डि, ट्टात्, ट्टम्, ट्ट, डानि, डाव, डाम ।। ४ अलो- लोट्, लुडीत, लुट्टाम्, लुडुः, लुडी:, लोट्, लुट्टम्, लुट्ट, लुडम्, लुड्व, लुड्म । ५ अलोलोड् - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ लोलोडा - ञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ लोलुड्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ लोलोडिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ Jain Education International 305 ९ लोलोडिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अलोलोडिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। १३४० थुडत् (थुड्) संवरणे ।। १ तो - थोट्टि, थुडीति, थुट्टः, थुडति थुडीषि, थोषि, थुट्ठः, थुट्ठ, थुडीमि, थोड्मि, थुड्वः, थुमः ॥ २ तोथुड्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ॥ ३ तोथोट्टु, तोथु-डीतु, ट्टात्, ट्टाम्, डतु, ड्डि, ट्टात्, ट्टम्, ट्ट, डानि, डाव, डाम ।। ४ अतो- थोट्, थुडीत, थुट्टाम्, थुडु, थुडी, थोट्, थुट्टम्, थुट्ट, थुडम्, थुड्व, थुड्म । ५ अतोथोड्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ तोथोडा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ ८ तोथुड्या - त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। तोथोडिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ तोथोडिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आम: ।। १० अतोथोडिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम।। १३४१ स्थुडत् (स्थुड्) संवरणे ।। १ तो - स्थोट्टि, स्थुडीति, स्थुट्टः, स्थुडति स्थुडीषि, स्थोट्षि, स्थुट्टः, स्थुट्ठ, स्थुडीमि, स्थोड्मि, स्थुड्वः, स्थुड्मः ।। २ तोस्युड्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ तोस्थोट्टु, तोस्थु-डीतु ट्टात्, ट्टाम्, डतु, डि, हात्, द्रुम, ट्ट, डानि, डाव, डाम || ४ अतो- स्थोट्टू, स्थुडीत, स्थुट्टाम्, स्थुडुः, स्थुडी, स्थोट्, स्थुट्टम्, स्थुट्ट, स्थुडम्, स्थुड्व, स्थुड्म ।। ५ अतोस्थोड्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ तोस्थोडा - चकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ तोस्युड्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy