SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया (तुदादि) १३२३ व्यचत् (व्यच्) व्याजीकरणे ॥ १ वे - विचीति, वेक्ति, विक्तः, विचति, विचीषि, वेक्षि, विक्थः, विक्थ, विचीमि, वेच्मि, विच्वः, विच्मः ॥ २ वेविच्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ वेवेक्तु, वेवि-चीतु, क्तात्, क्ताम्, चतु, ग्धि, क्तात् क्तम्, क्त, चानि, चाव, चाम।। ४ अवे - वेक्, विचीत्, विक्ताम्, विचुः, विची, वेक्, विक्तम्, विक्त, विचम्, विच्व, विच्म ॥ ५ अवेवेच्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ वेवेचा - चकार इ० ॥ म्बभूव इ० ॥ मास ३० ।। ७ वेविच्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ॥ ८ वेवेचिता- " रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ वेवेचिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अवेवेचिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। अन्यमते - वाव्य- चीति, क्ति, क्तः इत्यादि । । १३२४ गुजत् (गुज्) शब्दे । गुज १३८ वद्रूपाणि || १३२५घुटत् (घुट्) प्रतीघाते । घुटि ८६७ वद्रूपाणि ।। १३२६ चुटत् (चुट्) छेदने । चुट १८७ वद्रूपाणि । । १३२७ छुटत् (छुट्) छेदने ।। १ चोच्- छोट्टि, छुटीति, छुट्टः, छुटति, छुटीषि, छोट्षि, छुट्टः, छुट्ट, छुटीमि, छुट्मि, छुट्वः, छुट्मः ।। २ चोच्छुट्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ चोच्छोट्टु, चोच्छु -टीतु, ट्टात्, ट्टाम्, टतु, ड्डि, ट्टात्, हम्, ट्ट, टानि, टाव, टाम ।। ४ अचोच्- छोट्, छोटीत, छुट्टाम्, छुटुः, छुटी:, छोट्, छुट्टम्, छुट्ट, छुटम्, छुट्व, छुट्म ॥ ५ अचोच्छोट्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चोच्छोटा-ञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ॥ ७ चोच्छुट्ट्या - तू, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म । Jain Education International 303 ८ चोच्छोटिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चोच्छोटिष्य्-अति, अतः, अन्ति । असि, अथ:, अथ । आमि, आवः, आमः ॥ १० अचोच्छोटिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम् आव, आम ।। १३२८ त्रुटत् (त्रुट्) छेदने । १ तो- त्रोट्टि, त्रुटीति, त्रुट्टः, त्रुटति, त्रुटीषि, त्रोट्पि, त्रुटुः, त्रुटु, त्रुटीमि, त्रोट्मि, त्रुट्वः, त्रुमः ॥ २ तोत्रुट् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ।। १३ तोत्रोट्ट, तोत्रु -टीतु, ट्टात् ट्टाम्, टतु, ड्डि, ट्टात्, ट्टम्, ट्ट टानि, टाव, टाम ।। ४ अतो- त्रोट्, त्रोटीत, त्रुट्टाम्, त्रुटुः, त्रुटी:, त्रोट्, त्रुट्टम्, त्रुट्ट, त्रुटम्, त्रुट्द्व, त्रुट्म ।। ५ अतोत्रोट्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ तोत्रोटा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ ८ तोत्रुट्या - तू, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। तोत्रोटिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ तोत्रोटिय्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अतोत्रोटिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम्, आव, आम ।। १३२९ तुटत् (तुट्) कलहकर्मणि । । १ तो- तोट्टि, तुटीति, तुट्टः, तुटति, तुटीषि, तोदिप, तुट्टः, तुट्ट, तुटीमि, तुट्मि, तुट्वः, तुमः ॥ २ तोतुट् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ॥ ३ तोतोट्टु, तोतु-टीतु, ट्टात्, ट्टाम्, टतु, ड्ढि, द्वात्, ट्टम्, दृ, टानि, टाव, टाम ।। ४ अतो- तोट्, तोटीत, तुट्टाम्, तुटुः, तुटी, तोट्, तुट्टम्, तुट्ट, तुटम्, तुट्व, तुम ।। ५ अतोतोट्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy