SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 302 धातुरत्नाकर चतुर्थ भाग ८ तरीस्तर्हिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्व:, | ४ अचो-कोट, कुटीत्, कुट्टाम्, कुटुः, कुटी:, कोट, कुट्टम्, स्मः ।। कुट्ट, कुटम्, कुट्व, कुटम।। ९ तरीस्तर्हिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। | ५ अचोकोट्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, आमि, आवः, आमः।। इष्म।। १० अतरीस्तर्हिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ६ चोकोटा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ० ।। आव, आम।। ७ चोकुट्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। पक्षे तरी स्थाने 'तरी' इति 'तर' इति च ज्ञेयम्। ८ चोकोटिता-", रौ, र:। सि, स्थ:, स्थ,। स्मि, स्वः, स्मः।। १३१६ स्तुंहौत् (स्तुंह) हिंसायाम्।। ९ चोकोटिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः॥ १ तरी-स्तूंहीति, स्तृण्ढि, स्तृढः, स्तृहति, स्तुंहीषि, स्तृति, १० अचोकोटिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, स्तृढः, स्तृढ, स्तूंहीमि, स्तुति, स्तृह्वः, स्तूंमः।। आव, आम।। २ तरीस्तुंह-यात्, याताम्, युः। याः, यातम्, यात। याम्, __याव, याम।। १३ १८गुंत् (गु) पुरीषोत्सर्गे। गुंड् ५४६ वद्रूपाणि।। ३ तरी-स्तुंहीतु, स्तृण्दु, स्तृढात्, स्तृढाम्, स्तुंहतु, स्तृढि, | १३ १९ धंत् (ध्रु) गतिस्थैर्ययोः। धुं १६ वद्रूपाणि।। स्तृढात्, स्तृढम्, स्तृढ, स्तुंहाणि, स्तूंहाव, स्तुंहाम।। १३२० णूत् (नू) स्तवने।। ४ अतरी-स्तूंहीत्, स्तृन्, स्तृढाम्, स्तृहुः, स्तूंही:, स्तृन्, | १ नो-नवीति, नोति, नूतः, नुवति, नवीषि, नोषि, नूथः, नूथ, स्तृढम्, स्तृढ, स्तुहम्, स्तृह्व, स्तूंम।।। नवीमि, नोमि, नूवः, नूमः ।। ५ अतरीस्तूंह-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ' | २ नोनू-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, इष्म।। याम।। ६ तरीस्हा -ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ३ नो-नवीतु, नोतु, नूतात्, नूताम्, नुवतु, नूहि, नूतात्, नूतम्, ७ तरीस्तृह्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ तरीस्तूंहिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्व:, नूत, नवानि, नवाव, नवाम।। स्मः ।। ४ अनो-नवीत्, नोत्, नूताम्, नवुः, नवीः, नोः, नूतम्, नूत, ९ तरीस्तूंहिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। नवम्, नूव, नूम।। आमि, आवः, आमः।। ५ अनोनाव्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, १० अतरीस्तूंहिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, इष्म।। आव, आम।। ६ नोनवा-शकार इ० ।। म्बभूव इ० ।। मास इ० ।। पक्षे तरी स्थाने 'तरी' इति 'तर' इति च ज्ञेयम। ७ नोनूया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम, स्व, स्म।। १३१७ कुटत् (कुट्) कौटिल्ये।। ८ नोनविता-". रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। १ चो-कोट्टि, कुटीति, कुट्टः, कुटति, कुटीषि, कोटिष, कुट्ठः, ९ नोनविष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, कुट्ठ, कुटीमि, कोटिम, कुट्वः, कुटमः ।। आवः, आमः।। २ चोकुट्-यात्, याताम्, युः । या:, यातम्, यात। याम्, याव, | १० अनोनविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, याम।। आव, आम।। ३ चोकोट्ट, चोकु-टीतु, हात्, हाम्, टतु, ड्डि, टात्, दृम्, ट्ट, _१३२ १धूत् (धू) विधूनने॥ धूग्ट् ११९७ वद्रूपाणि।। टानि, टाव, टाम।। १३२२कुचत् (कुच्) संकोचने। कुच ९१ वद्रूपाणि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy