SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (तुदादि) 301 इष्म।। ३ मरी-मशीतु, मष्टुं, म्रष्टु, मष्टात्, मृष्टात्, भ्रष्टाम्, भृष्टाम्, | १० अतरीतर्हिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, मृशतु, मृड्डि, मड्डि, मृष्टात्, भ्रष्टात्, मृष्टम्, प्रष्टम्, मृष्ट, प्रष्ट, आव, आम।। मृशानि, पक्षे तरी स्थाने 'तरी' इति 'तर' इति च ज्ञेयम्। ४ अमरी-मृशीत्, म, म्रट, मृष्टाम्, म्रष्टाम, मृशुः, मृशी:, १३१४ तूंहौत् (तुंह) हिंसायाम्।। मर्ट, म्रट, मृष्टम, म्रष्टम्, मृष्ट, म्रष्ट, मृशम्, मृश्व, मुश्म।। १ तरी-तृण्ढि, तुंहीति, तृढः, तृहति, तुंहीपि, तृति, तृढः, ५ अमरीमश्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम, इष्व, तृढ, तुंहीमि, तूंह्मि, तुंह्वः, तूंमः ।। | २ तरीह-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ६ मरीमर्शा-अकार इ० ।। म्बभूव इ०।। मास इ०।। याम॥ ७ मरीमश्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ३ तरी-तूंहीतु, तृण्ड, तृण्ढात्, तृण्ढाम्, तुंहतु, तृढि, तृढात्, ८ मरीमर्शिता-'', रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। तृढम्, तृढ, तुंहाणि, तुंहाव, तुंहाम।। ९ मरीमर्शिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ४ अतरी-तुंहीत्, तृन्, तृढाम्, तूंहुः, तुंही:, तृन्, तृढम्, तृढ, आव:, आमः।। तूंहम्, तृह्व, तुंह्य।। १० अमरीमर्शिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ५ अतरीतुंह-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, आव, आम।। इष्म।। पक्षे मरी-स्थाने 'मरि' इति 'मर' इति च ज्ञेयम्। ६ तरीतॄहा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। १३१० लिंशत् (लिश्) गतौ। लिशिंच् ११८३ | ७ तरीतृह्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। वद्रूपाणि।। ८ तरीद्वंहिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। १३ ११ मिषत् (मिष्) स्पर्द्धायाम्। मिषू ४८५ वद्रूपाणि। ९ तरीmहिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १३ १२ वृहौत् (वृह) उद्यमे। वृह ५ १८ वद्रूपाणि।। आवः, आमः।। १३ १३ तृहौत् (तृह्) हिंसायाम्।। १० अतरीतूंहिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। १ तरी-तृहीति, तर्हि, तृढः, तृहति, तृहीषि, तर्शि, तृढः, तृढ, तृहीमि, तीि, तृह्वः, तृह्मः ।। पक्षे तरी स्थाने 'तरी' इति 'तर' इति च ज्ञेयम्। २ तरीतृह-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, १३१५ स्तृहौत् (स्तृह) हिंसायाम्।। याम।। १ तरी-स्तढि, स्तहीति, स्तृढः, स्तृहति, स्तृहीषि, स्तर्क्षि, ३ तरीतर्दू, तरीतृ-हीतु, ढात्, ढाम्, हतु, ढि, ढात्, ढम्, ढ, | स्तृढः, स्तृढ, स्तृहीमि, स्तर्झि, स्तृह्वः, स्तृह्मः ।। हाणि, हाव, हाम।। २ तरीस्तृह-यात्, याताम्, युः। याः, यातम्, यात। याम्, ४ अतरी-तृहीत्, त, तृढाम्, तृहुः, तृही:, त, तृढम्, तृढ, याव, याम।। तृहम्, तृह्व, तृह्म।। ३ तरीस्तर्दू, तरीस्तृ-हीतु, ढात्, ढाम्, हतु, ढि, ढात्, ढम्, ५ अतरीतह-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ढ, हाणि, हाव, हाम।। इष्म।। ४ अतरी-स्तृहीत्, स्त, स्तृढाम्, स्तृहः, स्तृहीः, स्त, ६ तरीतहीं-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। स्तृढम्, स्तृढ, स्तृहम्, स्तृह्व, स्तृह्य।। ७ तरीत्या -त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। । ५ अतरीस्तह-ईत्, इष्टाम्, इषुः। ई:, इष्टम, इष्ट। इषम्, इष्व, ८ तरीतर्हिता-".रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | इष्म। ९ तरीतर्हिष्य-अति, अत:, अन्ति। असि, अथः, अथ। आमि, | ६ तरीस्तरे-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। आव:, आमः।। | ७ तरीस्तृह्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy