SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ स्मः ।। 300 धातुरत्नाकर चतुर्थ भाग ५ अपरीस्पश्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ४ अरे-रेट, रिशीत्, रिष्टाम्, रिशुः, रिशी:, रेट्, रिष्टम्, रिष्ट, इष्म।। रिशम्, रिश्व, रिश्म।। ६ परीस्पर्शा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ५ अरेरेश्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ७ परीस्पृश्या-त्, स्टाम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। इष्म। ८. परीस्पर्शिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ६ रेरेशा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ रेरिश्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ रेरेशिता-",रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ परीस्पर्शिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। ९ रेरेशिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आमि, आव:, आमः।। आवः, आमः।। १० अपरीस्पर्शिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अरेरेशिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। पक्षे परी-स्थाने 'परि' इति 'पर्' इति च ज्ञेयम्। १३०८ विशंत् (विश्) प्रवेशने। १३०६ रुशंत् (रुश्) हिंसायाम्।। १ वे-वेष्टि, विशीति, विष्टः, विशति, विशीषि, वेक्षि, विष्ठः, १ रो-रोष्टि, रुशीति, रुष्टः, रुशति, रुशीषि, रोक्षि, रुष्ठः, रुष्ठ, | | विष्ठ, विशीमि, वेश्मि, विश्वः, विश्मः ।। रुशीमि, रोश्मि, रुश्वः, रुश्मः ।। | २ वेविश्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ रोरुश्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याम।। | ३ वेवेष्ट, वेवि-शीतु, ष्टात्, ष्टाम्, शतु, ड्डि, पात, ष्टम्, ट, ३ रोरोष्ट, रोरु-शीतु, ष्टात्, ष्टाम्, शतु, ड्डि, ष्टात्, ष्टम्, ष्ट, शानि, शाव, शाम।। शानि, शाव, शाम।। ४ अरो-रोट, रुशीत्, रुष्टाम्, रुशुः, रुशी:, रोट्, रुष्टम्, रुष्ट, | | ४ अवे-वेट, विशीत्, विष्टाम्, विशुः, विशी:, वट, विष्टम्, विष्ट, विशम्, विश्व, विश्म।। रुशम्, रुश्व, रुश्म। ५ अरोरोश्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अवेवेश्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इप्व, इष्म।। इष्म।। ६ रोरोशा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। । ६ वेवेशा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ रोरुश्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। | ७ वेविश्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ रोरोशिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। | ८ वेवेशिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ रोरोशिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ वेवेशिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आव:, आमः।। १० अरोरोशिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अवेवेशिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आमा आव, आम।। १३०७ रिशंत् (रिश्) हिंसायाम्।। ___१३०९ मृशंत् (मृश्) आमर्शने।। १ रे-रेष्टि, रिशीति, रिष्टः, रिशति, रिशीषि, रेक्षि, रिष्ठः, रिष्ठ, | १ मरी-मशीति, मष्टि, म्रष्टि, मृष्टः, भ्रष्टः, मृशति, मृशीषि, रिशीमि, रेश्मि, रिश्वः, रिश्मः।। मर्भि, म्रक्षि, मृष्ठः, मष्ठः, मृष्ठ, प्रष्ठ, मशीमि, मश्मि, मृश्वः, २ रेरिश्-यात्, याताम्, युः। याः, यातम्, यात। याम, याव, । मृश्मः ।। याम।। | २ मरीमश-यात्, याताम्, युः। याः, यातम्, यात। याम्, ३ रेरेष्टु, रेरि-शीतु, ष्टात्, ष्टाम्, शतु, ड्डि, ष्टात्, ष्टम्, ट, शानि, याव, याम।। शाव, शाम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy