SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया ( तुदादि) ३ मो- मोण्टु, मुणीतु, मूण्टात्, मूण्टाम्, मुणतु, मुण्हि, मृण्टात्, मूण्टम्, मूण्ट, मुणानि, मुणाव, मुणाम।। ४ अमो-मोण्, मुणीत्, मूण्टाम्, मुणुः, मुणी, मोण्, मूण्टम्, मूण्ट, मुणम्, मुण्व, मुण्म ।। ५ अमोमोण्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ मोमोणा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० || ७ मोमुण्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ।। ८ मोमोणिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ मोमोणिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अमोमोणिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। १२६४ कुणत् (कुण्) शब्दोपकरणयोः || १ चो-कोण्टि, कुणीति, कुण्टः, कुणति, कुणीषि, कोण्षि, कूण्ठः, कण्ठ, कुणीमि, कोण्मि, कुण्वः, कुण्मः ॥ २ चोकुण्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ चो- कोण्टु, कुणीतु, कूण्टात्, कूण्टाम्, कुणतु, कुहि, कूण्टात्, कूण्टम्, कूण्ट, कुणानि, कुणाव, कुणाम।। ४ अचो- कोण, कुणीत्, कूण्टाम्, कुणुः, कुणी, कोण्, कूण्टम्, कूण्ट, कुणम्, कुण्व, कुण्म । ५ अचोकोण्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ चोकोणा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चोकुण्या - त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ चोकोणिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, रमः ॥ ९ चोकोणिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अचोकोणिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ॥ १२६५ घुणत् (घुण्) भ्रमणे । । धुणि ६५३ वद्रूपाणि । । १२६६ घूर्णत् (घूर्ण) भ्रमणे ।। घूर्णि ६५४ वद्रूपाणि || Jain Education International १२६७ चतैत् (चृत्) हिंसाग्रन्थयोः ।। १ चरी - चर्त्तिः, चृतीति, वृत्तः, चतति, चृतीषि, चसि, नृत्थः, नृत्थ, चृतीमि, चमि, चृत्वः, नृत्मः ।। [ याव, याम ।। २ चरीचृत् - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।। ३ चरीचत्तु, चरीचृ- तीतु, त्तात् त्ताम्, ततु, द्धि, त्तात्, त्तम्, त्त, तानि, ताव, ताम ।। ४ अचरी - चृतीत्, चतू, वृत्ताम्, चतुः, चृतीः, चत्, चृत्तम्, चृत्त, चृतम्, नृत्व, नृत्म ॥ ५ अचरीचत्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चरीचर्ता - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ 291 ७ ८ चरीचृत्या-त्, स्ताम्, सु: 1: स्तम्, स्त। सम्, स्व, स्म ।। चरीचर्तिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ चरीचर्तिष्य्, चरीचर्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अचरीचर्तिष्य्, अचरीचय्-अत्, अताम्, अन् अ. अतम्, अत अम्, आव, आम ।। पक्षे चरी-स्थाने 'चरि' इति 'चर्' इति च ज्ञेयम् । १२६८ णुदंत् (नुद्) प्रेरणे । । १ नो-नोत्ति, नुदीति, नुत्तः, नुदति, नुदीषि, नोत्सि, नुत्थ:, नुत्थ, नुदीमि, नोद्मि, नुद्वः, नुद्मः ।। २ नोनुद् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ।। ३ नोनोत्तु, नोनु-दीतु, त्तात्, त्ताम्, दतु द्धि, त्तात् त्तम्, त दानि, दाव, दाम ।। ४ अनो-नोत्, नुदीत्, नुत्ताम्, नुदुः, नदी, नो:, नोत्, नुत्तम्, नुत्त, नुदम्, नुद्व, नुद्म ॥ ५ अनोनोद्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ नोनोदा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ नोनुद्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ नोनोदिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ नोनोदिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अनोनोदिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy