SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 290 धातुरत्नाकर चतुर्थ भाग ४ अतो-तोण, तुणीत्, तूण्टाम्, तुणुः, तुणी:, तोण, तूण्टम्, | ३ दो-द्रोण्टु, दुणीतु, दूण्टात्, दूण्टाम्, दुणतु, दुण्हि, दूण्टात्, तूण्ट, तुणम्, तुण्व, तुण्म।। | दूण्टम्, दूण्ट, दुणानि, दुणाव, दुणाम।। ५ अतोतोण्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ४ अदो-द्रोण, गुणीत्, दूण्टाम्, दुणुः, दुणीः, द्रोण, दूण्टम्, इष्म।। दूण्ट, द्रुणम्, गुण्व, दुण्म।। ६ तोतोणा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ५ अदोद्रोण-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ७ तोतोण्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । इष्म।। ८ तोतोणिता-'', रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। । ६ दोद्रोणा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ९ तोतोणिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ७ दोदुण्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आवः, आमः।। - ८ दोद्रोणिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। १० अतोतोणिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ९ दोद्रोणिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आव, आम।। आवः, आमः।। १२६० मृणत् (मृण) हिंसायाम्।। १० अदोद्रोणिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। १ मरी-मण्टि, मृणीति, मृण्टः, मृणति, मृणीषि, मणिर्ष, | मृण्ठः, मृण्ठ, मृणीमि, मर्णिम, मृण्वः, मृण्मः ।। १२६२ पुणत् (पुण) शुभे।। २ मरीमृण-यात्, याताम्, युः। याः, यातम्, यात। याम्, |. १ पो-पोण्टि, पुणीति, पूण्टः, पुणति, पुणीषि, पोषि, पूण्ठः, याव, याम।। - पूण्ठ, पुणीमि, पोण्मि, पुण्वः, पुण्मः ।। ३ मरी-मटुं, मृणीतु, मृण्टात्, मृण्टाम्, मृणतु, मृण्हि, | २ पोपुण-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, मृण्टात्, मृण्टम्, मृण्ट, मृणानि, मृणाव, मृणाम।। याम।। ४ अमरी-मर्ण, मृणीत्, मृण्टाम्, मृणुः, मृणी:, मर्ण, मृण्टम्, | ३ पो-पोण्टु, पुणीतु, पूण्टात्, पूण्टाम्, पुणतु, पुण्हि, पूण्टात्, मृण्ट, मृणम्, मृण्व, मृण्म।। पूण्टम्, पूण्ट, पुणानि, पुणाव, पुणाम।। ५ अमरीमर्ण-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ४ अपो-पोण, पुणीत्, पूण्टाम्, पुणुः, पुणी:, पोण, पूण्टम्, पूण्ट, पुणम्, पुण्व, पुण्म।। इष्म।। | ५ अपोपोण्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ मरीमर्णा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। इष्मा ७ मरीमृण्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ पोपोणा-ञ्चकार इ० ।। म्बभूव इ०1। मास इ० ।। ८ मरीमर्णिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ७ पोपुण्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९ मरीमर्णिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। ८ पोपोणिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। आमि, आव:, आमः।। ९ पोपोणिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अमरीमर्णिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आवः, आमः।। आव, आम।। १० अपोपोणिष्य्-अत्, अताम्, अन्। अः, अतम, अत।अम्, पक्षे मरी- स्थाने 'मरि' इति 'मर्' इति च ज्ञेयम्। आव, आम।। १२६१ गुणत् (दुण) गतिकौटिल्ययोः॥ १२६३ मुणत् (मुण्) प्रतिज्ञाने।। १ दो-द्रोण्टि, गुणीति, दूण्टः, दुणति, दुणीषि, द्रोण्षि, दूण्ठः, | १ मो-मोण्टि, मुणीति, मूण्टः, मुणति, मुणीषि, मोण्षि, ___ दूण्ठ, दुणीमि, द्रोण्मि, दुण्वः, दुण्मः ।। | मूण्ठः, मूण्ठ, मुणीमि, मोण्मि, मुण्वः, मुण्मः।। २ दोगुण-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, | २ मोमुण-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। - याम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy