SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (तुदादि) 289 ६ परीपर्डी-शकार इ० ।। म्बभूव इ०।। मास इ०।। | ५ अचाकाड्, अचाकड्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। ७ परीपृड्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | इषम्, इष्व, इष्म।। ८ परीपर्डिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। । ६ चाकडा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ९ परीपर्डिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ७ चाकड्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव:, आमः। ८ चाकडिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। १० अपरीपर्डिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ९ चाकडिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव, आम।। आवः, आमः।। पक्षे परी स्थाने 'परि इति ‘पर्' इति च ज्ञेयम्। १० अचाकडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। १२५६ मृडत् (मृड्) सुखने।। १२५८ पृणत् (पृण) प्रीणने॥ १ मरी-मट्टि, मृडीति, मृट्टः, मृडति, मृडीषि, मषि, मृट्ठः, १ परी-पष्टि, पृणीति, पृण्टः, पृणति, पृणीषि, पण्र्षि, पृण्ठः, मृट्ट, मृडीमि, मर्रिम, मृड्तः, मृड्मः ।। पृण्ठ, पृणीमि, पर्णिम, पृण्वः, पृण्मः ।। २ मरीमृड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ परीपृण-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ मरीमर्दु, मरीम-डीतु, ट्टात्, टाम्, डतु, ड्डि, ट्टात्, दृम्, दृ, ३ परी-पटुं, पृणीतु, पृण्टात्, पृण्टाम्, पृणतु, पृण्हि, पृण्टात्, डानि, डाव, डाम।। पृण्टम्, पृण्ट, पृणानि, पृणाव, पृणाम।। ४ अमरी-म, मृडीत, मृट्टाम्, मृडु:, मृडी:, म, मृट्टम्, ४ अपरी-पर्ण, पृणीत्, पृण्टाम्, पृणुः, पृणी:, पर्ण, पृण्टम्, मृट्ट, मृडम्, मृड्व, मृड्म।। पृण्ट, पृणम्, पृण्व, पृण्म। ५ अमरीमई-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अपरीपर्ण-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म। ६ मरीमर्डी-शकार इ० ।। म्बभूव इ०।। मास इ०॥ | ६ परीपर्णा-कार इ० ।। म्बभूव इ०।। मास इ०।। ७ मरीमृड्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। | ७ परीपृण्या-त, स्ताम, सुः। :, स्तम, स्त। सम, स्व, स्म।। ८ मरीमर्डिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। । ८ परीपर्णिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ मरीमर्डिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ परीपर्णिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः ।। आव:, आमः।। १० अमरीमर्डिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अपरीपर्णिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। पक्ष मरी स्थाने 'मरि इति 'मर' इति च ज्ञेयम्। __ पक्षे परी- स्थाने 'परि' इति 'पर्' इति च ज्ञेयम्। १२५७ कडत् (कड्) मदे॥ १२५९ तुणत् (तुण) कौटिल्ये॥ १ चाक-डीति, टि, ट्टः, डति, डीषि, लि, ट्ठः, टु, डीमि, दिम, ड्वः, मः।। १ तो-तोण्टि, तुणीति, तूण्टः, तुणति, तुणीषि, तोण्षि, तूण्ठः, २ चाकड्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, तूण्ठ, तुणीमि, तोण्मि, तुण्वः, तुण्मः ।। याम।। २ तोतुण-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ३ चाक-डीतु. टु, टात्, ट्टाम्, डतु, ड्डि, ट्टात्, दृम्, ट्ट, डानि, याम।। दाव, डाम।। ३ तो-तोण्टु, तुणीतु, तूण्टात्, तूण्टाम्, तुणतु, तुण्हि, तूण्टात्, ४ अचाक-डीत्, टू, ड्, हाम्, डुः, डीः, टु, ड्, ट्टम, ट्ट, डम्, तूण्टम्, तूण्ट, तुणानि, तुणाव, तुणाम।। इव, इम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy