SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 288 धातुरत्नाकर चतुर्थ भाग ६ मामज्जा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ जाझा -ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ मामज्ज्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ जाझझ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ मामज्जिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ८ जाझझिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ मामज्जिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ जाझझिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अमामज्जिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अजाझझिंष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। १२५२ जर्ज (जर्ज) परिभाषणे।। १२५४ जुडत् (जुड्) गतौ॥ १ जाज-र्जीति, ति, तः, जति, र्जीषि, सिं, थः, थ, १ जो-जुडीति, जोट्टि, जुट्टः, जुडति, जुडीषि, जोषि, जुट्ठः, जीमि, ज्मि, ज्वः, मः।। ___ जुट्ठ, जुडीमि, जोड्मि, जुड्वः, जुड्मः ।। २ जाजर्ज-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ जोजुड्-यात्, याताम्, युः । या:, यातम्, यात। याम्, याव, याम।। याम।। ३ जाज-र्जीतु, क्तु, त्,ि म्,ि जंतु, ििध, त्,ि तम्, क्त, ३ जोजोटु, जोजु-डीतु, हात्, ट्टाम्, डतु, ड्डि, ट्टात्, दृम्, ट्ट, डानि, डाव, डाम।। र्जानि, जर्जाव, र्जाम।। ४ अजाज-र्जीत्, , मि, र्जुः, र्जीः, , तम्, त, जम्, ४ अजो-जोट, जुडीत, जुट्टाम्, जुडुः, जुडी:, जोट, जुट्टम्, व, म।। जुट्ट, जुडम्, जुड्व, जुड्म।। ५ अजोजोड्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ५ अजाजर्ब-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म॥ इष्म।। ६ जोजोडा-कार इ० ।।म्बभूव इ०।। मास इ०।। ६ जाजर्जा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जोजुड्या -त, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ जाजर्जया-त, स्ताम, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ८ जोजोडिता-", रौ, रः। सि, स्थः, स्थ, स्मि, स्वः, स्मः।। ८ जाजर्जिता-", रौ, र: । सि, स्थः, स्थ,। मि, स्वः, स्मः।। ९ जोजोडिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, जाजर्जिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अजोजोडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अजाजर्जिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। १२५३ झझत् (झझ) परिभाषणे।। १२५५ पृडत् (पृड्) गतौ॥ १ जाझ-झीति, ग्धि, ग्र्धः, ईति, मषि, सिं, ग्र्धः, ग्र्ध, झीमि. १ परी-पट्टि, पृडीति, पृट्टः, पृडति, पृडीषि, पषि, पृट्ठः, ईिम, झ्वः, झमः।। __ पृट्ठ, पृडीमि, पर्शिम, पृड्वः, पृड्म:।। २ जाजर्झ-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ परीपृड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ जाझ-झींतु, ग्धु, गर्धात्, ग्र्धाम, झंतु, ग्धि, पर्धात्, ग्र्धम्, | ३ परीपर्ट्स, परीपृ-डीतु, हात्, ट्टाम्, डतु, डि, हात्, दृम्, ट्ट, ग्र्ध, झानि, झाव, झाम।। डानि, डाव, डाम।। ४ अजाझ-झीत्, , ग्र्धाम्, झुः, झीः, , ग्र्धम्, ग्र्ध, झम्, | ४ अपरी-पर्ट, पृडीत, पृट्टाम्, पृडुः, पृडी:, पर्ट, पट्टम्, पृट्ट, झ्व, इम।। पृडम्, पृड्व, पृड्म।। ५ अजाझ -ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, | ५ अपरीपर्ड्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy