SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (तुदादि) 287 १२४७ प्रछंत् (प्र) ज्ञीप्सायाम्।। ७ रोरुज्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। १ परी-पर्टि, पृच्छीति, पृष्टः, पृच्छति, पृच्छीषि, पर्खि, पृष्ठः, | | ८ रोरोजिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। पृष्ठ, पृच्छीमि, पर्मि, पृश्व:, पृश्मः ।। ९ रोरोजिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, २ परीपृच्छ्-यात्, याताम्, युः। याः, यातम्, यात। याम्, आव:, आमः।। याव, याम।। १० अरोरोजिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। ३ परीपष्टुं, परीपृ-च्छीतु, ष्टात्, ष्टाम्, च्छतु, ड्डि, ष्टात्, ष्टम्, ष्ट, च्छानि, च्छाव, च्छाम।। १२५० भुजोत् (भुज्) कौटिल्ये।। ४ अपरी-पढ़ें, पृच्छीत्, पृष्टाम्, पृच्छुः, पृच्छी:, पर्ट्स, पृष्टम्, | १ बो-भुजीति, भोक्ति, भुक्तः, भुजति, भुजीषि, भोक्षि, पृष्ट, पृच्छम्, पृच्छ्व, पृश्स्, पृश्म।। भुक्थः, भुक्थ, भुजीमि, भोज्मि, भुज्वः, भुज्मः ।। ५ अपरीपृच्छ्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | २ बोभुज-यात्, याताम्, युः। याः, यातम्, यात। याम, याव, इष्म।। याम।। ६ परीपृच्छा-ञ्चकार इ० ।। म्पपूर्व इ० ।। मास इ० ।। ३ बोभोक्तु, बोभु-जीतु, क्तात्, क्ताम्, जतु, ग्धि, क्तात्, क्तम्, ७ परीपृच्छ्या , परीपृश्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, क्त, जाभु, जाव, जाम।। ४ अबो-भोक्, भुजीत्, भुक्ताम्, भुजुः, भुजी:, भोक, भुक्तम्, ८ परीपृच्छिता-'', रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, । भुक्त, भुजम्, भुज्व, भुज्म।। स्मः ।। ५ अबोभोज्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ९ परीपृच्छिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। इष्म।। आमि, आव:, आमः।। ६ बोभोजा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। १० अपरीपृच्छिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ७ बोभुज्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव, आम।। ८ बोभोजिता-'', रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। पक्षे परी-स्थाने 'परि' इति 'पर' इति च ज्ञेयम्। ९ बोभोजिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, अन्यमते-पाप्र-च्छीति, ष्टि, ष्टः, इत्यादि। आवः, आमः ।। १२४८ सृजत् (सृज्) विसर्गे। संजिच् ११६२ वद्रूपाणि।। | १० अबोभोजिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १२४९ रुजोत् (रुज्) भङ्गे।। आव, आम।। १२५१ टुमस्जोत् (मस्ज्) शुद्धौ।। १ रो-रुजीति, रोक्ति, रुक्तः, रुजति, रुजीषि, रोक्षि, रुक्थः, रुक्थ, रुजीमि, रोज्मि, रुज्वः, रुज्मः ।। १ माम-ज्जीति, ति, क्तः, ज्जति, ज्जीषि, नि, क्थः, क्थ, २ रोरुज्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ज्जीमि, ज्ज्मि, ज्ज्वः, ज्ज्मः।। याम।। २ मामज्ज-यात्, याताम्, युः। याः, यातम्, यात। याम्, ३ रोरोक्तु, रोरु-जीतु, क्तात्, क्ताम्, जतु, ग्धि, क्तात्, क्तम्, याव, याम।। क्त, जानि, जाव, जाम।। ३ माम-ज्जीतु, ङ्क्त, क्तात्, क्ताम्, ज्जतु, ग्धि, क्तात्, क्तम्, ४ अरो-रोक, रुजीत्, रुक्ताम्, रुजुः, रुजी:, रोक, रुक्तम्, क्त, ज्जानि, ज्जाव, ज्जाम।। रुक्त, रुजम्, रुज्व, रुज्म।। ४ अमाम-ज्जीत्, न, क्ताम्, ज्जुः, ज्जीः, न्, क्तम्, क्त, ज्जम्, ५ अरोरोज्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ___ ज्व, ज्म।। इप्म।। ५ अमामाज्ज, अमामज्ज्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। ६ रोरोजा-अकार इ० ।। म्बभूव इ०।। मास इ०।। इषम्, इष्व, इष्म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy