SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 286 धातुरत्नाकर चतुर्थ भाग ५ अतात्वाच्, अतात्वच्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। ४ अवेविच्छाय-अत्, अताम्, अन्। अः, अतम्, अत।अम्, इषम्, इष्व, इष्म।। आव, आम।। ६ तात्वचा-कार इ० ।। म्बभूव इ० ।। मास इ०।। ५ अवेविच्छाय, अवेविच्छ्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। ७ तात्वच्या-त्, स्ताम, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। इषम्, इष्व, इष्म।। ८ तात्वचिता-", री, र: । सि, स्थः, स्थ, स्मि, स्वः, स्मः।। |E वेविच्छाया, वेविच्छा-ञ्चकार इ० ।। म्बभव इ०।। मास ९ तात्वचिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, इ०।। आव:, आमः।। ७ वेविच्छाय्या, वेविच्छ्या -त्, स्ताम्, सुः। :, स्तम्, स्त। १० अतात्वचिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, सम्, स्व, स्म।। आव, आम।। ८ वेविच्छायिता, वेविच्छिता-", रौ, रः। सि, स्थः, स्थ,। १२४४ ओव्रस्चौत् (वस्) छेदने। स्मि, स्वः, स्मः।। १ वरीवृ-ञ्चीति, ष्टि, ष्टः, ञ्चति, ञ्चीषि, क्षि, ष्ठः, ष्ठ, चीमि, | ९ वेविच्छायिष्य, वेविच्छिष्य्-अति, अतः, अन्ति। असि, ऋमि, ञ्चवः, ञ्चमः। अथः, अथ। आमि, आवः, आमः।। २ वरीवृञ्च-यात्, याताम्, युः। याः, यातम्, यात। याम्, / १० अवेविच्छिायिष्य, अवेविच्छिष्य-अत्, अताम्, अन्। अः, याव, याम।। अतम्, अत।अम्, आव, आम।। ३ वरीव-ञ्चीतु, ष्टु, ष्टात्, ष्ठाम्, ऋतु, ड्डि, ष्टात्, ष्टम्, ष्ट, शानि, वेविच्छयादित्यादौ ये परे वेविश्यादित्याद्यपि भवति। चाव, चाम।। १२४६ मिछत् (मिछ्) उत्क्ले शे।। ४ अवरीवृ-चीत्, ट्, ष्टाम्, चुः, ञ्चीः, ट्, ष्टम्, ष्ट, चम्, चव, | १ मे-मिच्छीति, मेष्टि, मिष्टः, मिच्छति, मिच्छीषि, मेक्षि, म।। ५ अवरीवृञ्च-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम, इष्व, मिष्ठः, मिष्ठ, मिच्छीमि, मेश्मि, मिव, मिच्छः, मिश्मः ।। इष्म।। | २ मेमिच्छ्-यात्, याताम्, युः। याः, यातम्, यात। याम्, ६ वरीवृञ्चा-चकार इ० ।। म्बभूव इ० ।। मास इ०।। याव, याम।। ७ वरीवृञ्च्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ३ मेमेष्ट, मेमि-च्छीतु, ष्टात्, ष्ठाम्, च्छतु, ड्डि, ष्टात्, ष्टम्, ष्ट, ८ वरीवृञ्चिता-'", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, च्छानि, च्छाव, च्छाम।। स्मः ।। ४ अमे-मेट्, मिच्छीत्, मिष्टाम्, मिच्छुः, मिच्छीः, मेट्, ९ वरीवृञ्चिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। मिष्टम्, मिष्ट, मिच्छम्, मिच्छ, मिश्व, मिश्म।। आमि, आवः, आमः।। ५ अमेमिच्छ्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, १० अवरीवृञ्चिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, इष्म।। आव, आम।। ६ मेमिच्छा-शकार इ० ।। म्बभूव इ०।। मास इ०।। पक्षे वरी-स्थाने 'वरि' इति 'वर' इति च ज्ञेयम्। ७ मेमिच्छया-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। मतान्तरे वात-चीति, ष्टि, ष्टः, इत्यादि। ८ मेमिच्छिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। १२४५ विछत् (विछ्) गतौ। ९ मेमिच्छिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, १ वेविच्छाय-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | आव:, आमः।। आवः, आमः।। १० अमेमिच्छिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, २ वविच्छाये-तु, ताम्, युः, :, त, यम् व स।। आव, आम।। ३ वेविच्छाय्-अतु, अतात्, अताम्, अन्तु, अ, अतात, अतम्, | मेमिच्छ्यादित्यादौ ये परे मेमिश्यादित्याद्यपि विज्ञेयम्।। अत, आनि, आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy