SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ यवन्त प्रक्रिया (तुदादि) ६ जागला - ञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ जागिल्या तु स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ जागलिता, जागलीता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ जागलिष्य्, जागलीष्य्-अति, अतः, अन्ति । असि, अथः, अथ आमि आवः, आमः ।। १० अजागलिष्य् अजागलीष्य्-अत्, अताम्, अन् अ अतम, अता अम्, आव, आम।। १२४० लिखत् ( लिख) अक्षरविन्यासे || १ ले - लिखीति, लेक्ति, लिक्तः, लिखति, लिखीषि, लेक्षि, लिक्थः, लिक्थ, लिखीमि, लेख्मि, लिख्वः, लिख्मः ॥ २ लेलिख्यात्, याताम् यु या यातम् यात याम्, यात्र, याम ।। ३ लेले, लेलि खोतु, तात, काम, खतु, ग्धि, क्तात् क्तम्, त. खाण, खाब, खाम ।। ४ अले लेक, लिखीत् लिक्ताम्, लिखु, लिखी, लेक, लिक्तम्, लिक्त, लिखम्, लिख्व, लिख्म ।। ५ अलेलेख-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम् इष्व, उष्म ।। ६ लेलेखा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ लेलिख्या- त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ लेलेखिता" रौ, र सि. स्थः, स्थ. । स्मि, स्वः स्मः ॥ ९ लेलेखिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अलेलेखिष्य्-अत्, अताम्, अन् अ अतम्, अत अम् आव, आम।। १२४१ जर्चत् (जर्च) परिभाषणे ।। १ जाज चीति, ति, क्तः, र्चति, चींषि, र्क्षि, वर्थः, कथं, चीमि, मि, :, ः ॥ २ जाजर्थ यातु याताम् युः या यातम् यात याम्, याव याम ॥ ३ जाज चीतु तुं तत् काम, चंतु ध, तांतु, तमू क् क्तम्, चानि, चव, चाम ॥ ४ अजाजचत् के, कांम धुं च र्क क्तम्, क्तं, चम् चर्म ।। Jain Education International ५ अजाज ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ जाजर्चा कार इ० ॥ म्बभूव ३० ॥ मास इ० ॥ ७ जाजर्थ्यात् स्ताम्, सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ जाजर्चिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ जाजर्चिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अजाजर्चिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। 285 १२४२ झर्चत् (झर्च) परिभाषणे ।। १ जाझ चति, र्त्ति, क्तः, र्चति, चषि, र्क्षि, र्थः, कथं, चमि, मि, :, चर्मः ॥ २ जाझर्च् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ जाझ - चतु, तु, र्त्तात्, र्त्ताम्, चतु, ग्धि, तत् क्तम्, क्त, र्चानि, चव, चम ॥ ४ अजाझ चत्, र्क, क्र्त्ताम्, र्चुः, र्ची:, क, क्तम्, क्त, चम्, चर्च, चर्म ।। ५ अजाझर्च् ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ जाझर्चा-शकार ३० ।। म्बभूव ३० ।। मास इ० ॥ ७ जाझर्च्या तु, स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ जाझर्चिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ जाझर्चिष्य्-अति, अतः, अन्ति असि, अथः अथ आमि आवः, आम: ।। , १० अजाझर्चिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। १२४३ त्वचत् (त्वच्) संवरणे ।। १ तात्व-चीति, क्ति, क्तः, चति, चीषि, क्षि, क्थः, क्थ, चीमि, च्मि, च्वः, च्मः ॥ २ तात्वच्- यात्, याताम् युः । या:, यातम्, यात । याम्, याव, याम ।। ३ तात्व-चीतु, तु तात्, ताम्, चतु, ग्धि, क्तात् क्तम्, क्त, चानि, चाव, चाम।। ४ अतात्वचीत्, क, काम, चुची, क, क्तम्, क्त, चम्, च्व, च्म ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy