________________
284
१२३४ धिंत् (धि) धारणे ।।
१ दे धयीति श्रेति, धितः, ध्यति, धयीषि, धेषि, धिथः, मिथ, धयीमि, श्रेमि, धिवः, धिमः ॥
२ देधि - यात्, याताम् युः । याः, यातम्, यात । याम्, याव,
याम ॥
३ दे - धयीतु, धेतु, धितात्, धिताम्, ध्यतु, धिहि, धितात्, धितम्, धित, ध्यानि, धयाव, धयाम ।।
४ अदे - धयीत्, धेत्, धिताम्, धयुः, धयीः, धेः, धितम्, धित, भयम्, धिव, धिम ।।
५ अदेधाय् - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ।।
६ देधया चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ देधीया-त्, स्ताम्, सु: 1: स्तम्, स्त। सम्, स्व, स्म ॥ ८ देधयिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ देधयिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि,
आवः, आमः ।।
१० अदेधयिष्य्-अत्, अताम्, अन् अ:, अतम्, अत । अम्, आव, आम ।।
१२३५ क्षित् (क्षि) निवासगत्योः । क्षिं १० वद्रूपाणि || १२३६ षूत् (सू) प्रेरणे । षडौक् १०२३ वद्रूपाणि । । १२३७ मृत् (मृ) प्राणत्यागे ||
१ मरी-मरीति, मर्ति, मृतः, म्रति, मरीषि, मर्षि, मृथ:, मृथ, मरीमि, मर्मि, मृव:, मृमः । । [ याव, याम ।।
२ मरीमृ- यात्, याताम् युः । याः, यातम्, यात । याम्, याव,
याम ॥
३ मरी-मरीति, मर्तु, मृतात्, मृताम् म्रतु, मृहि, मृतात्, मृतम्, मृत, मराणि, मराव, मराम ।।
४ अमरी-मरीतु, मः, मृताम्, मरुः, मरी, मः, मृतम्, मृत, मरम्, मृव, मृम ।।
५ अमरीमार्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ||
६ मरीमरा- चकार इ० ।। म्बभूव इ० ॥ मास इ० ॥ ७ मरीप्रिया- त् स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ मरीमरिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥
Jain Education International
धातुरत्नाकर चतुर्थ भाग ९ मरीमरिष्य्-अति, अतः, अन्ति । असि, अथः, अथ। आमि, आवः, आमः ।।
१० अमरीमरिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत । अम्,
आव, आम ।।
पक्षे मरी-स्थाने 'मरि' इति 'मर्' इति च ज्ञेयम् । १२३८ कृत् (कृ) विक्षेपे ।।
१ चा - करीति, कर्ति, कीर्तः, किरति, करीषि, कर्षि, कीर्थः, कीर्थ, करीमि, कर्मि, कीर्वः कीर्मः ॥
२ चाकीर्यात्, याताम् युः । या यातम्, यात । याम्, याव, याम ॥
३ चा - करीति, कर्तु, कीर्तात्, कीर्ताम्, किरतु, कीर्हि, कीर्तात्, कीर्तम्, कीर्त, कराणि, कराव, कराम ।।
४ अचा- करीत् कः, कीर्ताम्, करुः, करी, कः, कीर्तम्, कीर्त, करम्, की, कीर्म ।।
५ अचाकार्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।।
६ चाकरा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
७ चाकीर्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ।। ८ चाकरिता, चाकरीता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥
९ चाकरिष्यू, चाकरीष्य - अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥
१० अचाकरिष्य्, अचाकरीष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।।
१२३९ गृत् (गृ) निगरणे ।।
१ जा-गलीति, गल्ति, गिल्तः, गिलति, गलीषि, गल्षि, गिल्थः, गिल्थ, गलीमि, गल्मि, गिल्वः, गिल्मः ॥
२ जागिल्- यात्, याताम् युः । या यातम्, यात । याम्, याव, याम ।।
३ जा - गिलीतु, गिल्तु, गिल्तात्, गिल्ताम्, गिलतु, गिल्हि, गिल्तात्, गिल्तम्, गिल्त, गिलानि, गिलाव, गिलाम ।।
४ अजा-गल, गलीत, गिल्ताम्, गलुः, गली:, गल्, गिल्तम्, गिल्त, गिलम्, गिल्व, गिल्म ||
५ अजागा - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ||
For Private & Personal Use Only
www.jainelibrary.org