SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया ( तुदादि) ३ चरीकर्त, चरीकृ- तीतु, त्तात् त्ताम्, ततु द्धि, त्तात्, त्तम्, त, तानि, ताव, ताम ।। ४ अचरी - कर्त्, कृतीत्, कृत्ताम्, कृतुः, कृती:, कर्त, कृत्तम्, कृत्त, कृतम्, कृत्व, कृत्म ॥ ५ अचरीकर्त् - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, १ पे - पेष्टि, पिशीति, पिष्टः, पिशति, पिशीषि, पेक्षि, पिष्ठः, पिष्ठ, पिशीमि, पेश्मि, पिश्वः, पिश्मः ॥ २ पेपिश् - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव इष्म ।। ५ ६ चरीकर्ता - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चरीकृत्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ चरीकर्तिता" रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ चरीकर्त्तिष्य्, चरीकय्-अति, अतः, अन्ति । असि, अथः, अथ आमि, आवः, आमः । १० अचरीकर्त्तिष्य्, अचरीकय्-अत्, अताम्, अन् । अ:, अतम्, अत अम्, आव, आम।। पक्षे चरी स्थाने 'चरि' इति 'चर्' इति च ज्ञेयम् । १२३० खिदंत् (खिद्) परिघाते । खिदिंच् १०६६ वद्रूपाणि || १२३१ पिशत् (पिश्) अवयवे ।। ग्राम ।। ३ पेपेष्टु, पेपि- शीतु ष्टात्, ष्टाम्, शतु, ड्डि, ष्टात्, ष्टम्, ष्ट, शानि, शाव, शाम ॥ ४ अपे- पेट्, पिशीत्, पिष्टाम्, पिशुः, पिशी, पेट्, पिष्टम्, पिष्ट, पिशम्, पिश्व, पिश्म ॥ ५ अपेपेश्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ पेपेशा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ पेपिश्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ पेपंशिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ पेपशिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अपेपेशिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम।। १२३२ रित् (रि) गतौ ।। Jain Education International १ रे - रयीति, रेति, रितः, यति, रयीषि, रेषि, रिथः, रिथ, रीमि, रेमि, रिवः, रिमः ॥ २ रेरि - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव 283 याम ॥ ३ रे - रयीतु, रेतु, रितात्, रिताम्, र्यतु, रिहि, रितात्, रितम्, रित, रयानि, रयाव, श्याम ।। ४ अरे - रयीत्, रेत्, रिताम्, रयुः, रयी, रे, रितम्, रित, रयम्, रिव, रिम ।। अरेराय्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ रेरया - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ रेरिया - त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ रेरयिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ रेरयिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अरेरयिष्य्-अत्, अताम्, अन् अ:, अतम्, अत |अम्, आव, आम ॥ १२३३ पिंत् (पि) गतौ ।। १ पे - पयीति, पेति, पितः, प्यति, पयीषि, पेषि, पिथः, पिथ, पयीमि, पेमि, पिवः, पिमः ॥ २ पेपि - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ॥ ३ पे - पयीतु, पेतु, पितात्, पिताम्, प्यतु, पिहि, पितात्, पितम्, पित, पयानि, पयाव, पयाम ।। ४ अपे - पयीत्, पेत्, पिताम्, पयुः, पयी, पेः, पितम्, पित, पयम्, पिव, पिम ।। ५ अपेपाय्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ पेपयाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ ८ पेपिया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। पेपयिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ पेपयिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अपेपयिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy