________________
282
धातुरत्नाकर चतुर्थ भाग ६ देदेशा-शकार इ० ।। म्बभूव इ० ।। मास इ०॥ ५ असेषेच्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ७ देदिश्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । इष्म।। ८ देदेशिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ६ सेषेचा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ९ देदेशिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ७ सेषिक्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव:, आमः।।
८ सेषेचिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। १० अदेदेशिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ९ सेषेचिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव, आम।।
आवः, आमः।। १२२३ कृषीत् (कृष्) विलेखने। कृषं ४६७ वद्रूपाणि॥ | १० असेषेचिष्य्-अत्, अताम, अन्। अः, अतम, अत।अम्, १२२४ मुच्छंती (मुच्) मोक्षणे।।
आव, आम।।
१२२६ विद्रोंती (विद्) लाभे। विदक् १० १७ वद्रूपाणि।। १ मो-मुचीति, मोक्ति, मुक्तः, मुचति, मुचीषि, मोक्षि, मुक्थः,
१२२७ लुप्लुंती (लुप्) छेदने। लुपच् ११०४ वद्रूपाणि।। __मुक्थ, मुचीमि, मोच्मि, मुवः, मुच्मः ।। २ मोमुच्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव,
१२२८ लिपीत् (लिप्) उपदेहे।। याम।।
१ ले-लेप्ति, लिपीति, लिप्तः, लिपति, लिपीषि, लेप्सि, ३ मोमुच्-मोमु-चीतु, क्तात्, क्ताम्, चतु, ग्धि, क्तात्, क्तम्, लिप्थः, लिप्थ, लिपीमि, लेप्मि, लिप्वः, लिप्मः।। क्त, चानि, चाव, चाम।।
२ लेलिप-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, ४ अमो-मोक्, मुचीत्, मुक्ताम्, मुचुः, मुची:, मोक्, मुक्तम्, याम।। मुक्त, मुन्नम्, मुच्च, मुम।।
३ लेलेप्तु, लेलि-पीतु, प्तात्, प्ताम्, पतु, ब्धि, प्तात्, प्तम्, ५ अमोमोच्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, प्त, पानि, पाव, पाम।। इष्म।।
४ अले-लेप, लिपीत्, लिप्ताम्, लिपुः, लिपी:, लेप, लिप्तम्, ६ मोमोचा-कार इ० ।। म्बभूव इ० ।। मास इ०।।
लिप्त, लिपम्, लिप्व, लिप्म।। ७ मोमुय्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ।
५ अलेलेप्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ८ मोमोचिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्व:, स्मः ।।
इष्म।। ९ मोमोचिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
६ लेलेपा-ञ्चकार इ० ।।म्बभूव इ० ।। मास इ०।। आवः, आमः।।
७ लेलिप्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। १० अमोमाचिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ८ लेलेपिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। आव, आम।।
९ लेलेपिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १२२५ किंचीत् (सिच्) क्षरणे।।
आवः, आमः।। १ से-पिचीति, पेक्ति, षिक्तः, षिचति, षिचीषि, षेक्षि, षिक्थः, | १० अलेलेपिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, पिक्थ, षिचीमि, षेच्मि, षिच्च:, षिच्मः।।
आव, आम।। २ सेषिच-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव,
१२२९ कृतैत् (कृत्) छेदने।। याम।।
१ चरी-कृतीति, कर्तिः, कृत्तः, कृतति, कृतीषि, कत्सि, ३ सेपेक्त, सेषि-चीतु, क्तात्, क्ताम्, चतु, ग्धि, क्तात्, क्तम्, | कत्थः कत्थ, कतीमि. कत्मि, कत्वः कत्मः।।। क्त, चानि, चाव, चाम।।
२ चरीकृत्-यात्, याताम्, युः। याः, यातम्, यात। याम्, ४ असे-षेक, षिचीत्, षिक्ताम्, षिचुः, षिची:, षेक, षिक्तम्,
याव, याम।। षिक्त, षिचम्, षिच्च, षिच्म।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org