SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया (तुदादि) १२१८ अशौटि (अश्) व्याप्तौ ॥ १ आशीति, ष्टि, ष्ट:, शति, शीषि, क्षि, ष्ठः, ष्ठ, शीमि, श्मि, श्वः, श्मः ॥ २ आश्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ आ-शीतु ष्टु, ष्टात्, ष्ठाम्, शत्रु, ड्डि ष्टात्, ष्टम्, ष्ट, शानि शात्र, शाम ।। ४ आ-शीत्, ड्, ष्टाम्, शुः, शी:, ड्, ष्टम्, ष्ट, शम्, श्व, श्म।। ५ आश्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ आ ञ्चकार इ० ॥ म्बभूव इ० ॥ मास इ० ।। ७ आश्या-त्, स्ताम्, सु: ।: स्तम्, स्त। सम्, स्व, स्म ॥ ८ आशिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ आशिष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि आवः, आमः ।। १० आशिष्य्-अत्, अताम्, अन् । अ:, अतम्, अत अम्, आव, आम ।। ।। स्वादिगणः सम्पूर्णः ॥ ॥ अथ तुदादिगणः ॥ १२१९ तुदीत् (तुद्) व्यथने । । १ तो - तांत्ति, तुदीति, तुत्तः, तुदति, तुदीषि, तोत्सि, तुत्थः, तुत्थ, तुदीमि, तोद्मि तुद्वः, तुद्मः ।। २ तोतुद् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ॥ ३ तोतो, तोतु-दीतु, नात् त्ताम्, दतु द्धि, त्तात्, तम्, त्त, दानि, दाव, दाम ।। ४ अतो- तोत्, तुदीत् तुत्ताम्, तुदुः तुदी, तो, तोत्, तुत्तम्, तुत्त, तुदम्, तुद्व, तुद्म ।। ५ अतोतोद्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ तोतोदा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ तोतुद्या- त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ तोतोदिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ तोतोदिष्य्-अति, अतः, अन्ति । असि, अथः, अथ। आमि आवः, आमः ।। Jain Education International 281 १० अतोतोदिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। १२२० भ्रस्जीत् (भृस्ज्) पाके ।। १ बरीभृ-ज्जीति, ष्टि, ष्टः, ज्जति, ज्जीषि, क्षि, ष्ठः, ठ, ज्जीमि, ज्ज्मि, ज्ज्वः, ज्ज्मः ॥ [ याव, याम ।। २ बरीभृज्ज्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ बरीभृ-ज्जीतु ष्टु ष्टात्, ष्टाम्, ज्जतु, ड्डि, ष्टात्, ष्टम्, ष्ट, ज्जानि, ज्जाव, ज्जाम ॥ ४ अबरीभृ-ज्जीत्, द, ष्टाम्, ज्जुः, ज्जी, ट्, ष्टम्, ष्ट, ज्जम्, उज्ज्व, ज्ज्म ॥ ५ अबरीभृज्ज्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ बरीभृज्जा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ बरीभृज्ज्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ बरीभृज्जिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ बरीभृजिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अबरीभृज्जिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ॥ पक्षे बरी-स्थाने 'बरि' इति 'बर्' इति च ज्ञेयम् । पाणिनीयमते तु बाभ्रज्जीति, बाभ्रष्टि ३० १२२९ क्षिपत् (क्षिप्) प्रेरणे । क्षिपंच् १०७० वद्रूपाणि || १२२२ दिशीत् (दिश) अतिसर्जने । । १ दे - देष्टि, दिशीति, दिष्टः, दिशति, दिशीषि, देक्षि, दिष्ठः, दिष्ठ, दिशीमि, देश्मि, दिश्वः, दिश्मः ।। २ देदिश्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ।। ३ देदेष्टु, देदि-शीतु ष्टात्, ष्टाम्, शत्रु, डि, ष्टात्, ष्टम्, ष्ट, शानि, शाव, शाम ।। ४ अदे-देट् दिशीत् दिष्टाम् दिशुः दिशी, देट्, दिष्टम्, दिष्ट, दिशम् दिश्व, दिश्म ।। ५ अदेदेश्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy