SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 292 धातुरत्नाकर चतुर्थ भाग १२६९ षद्लँत् (सद्) अवसादने।। पलूं ८९२ । ९ शोशोनिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, वद्रूपाणि।। आवः, आमः।। १२७० विधत् (विध्) विधाने। व्यधंच् १०६९ वदपाणि। । १० अशोशोनिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। १२७१ जुनत् (जुन्) गतौ।। १२७३ छुपत् (छुप्) स्पर्शे।। १ जो-जोन्ति, जुनीति, जून्तः, जुनति, जुनीषि, जोसि, जून्थः, | जून्थः, | १ चोच-छोप्ति, छुपीति, छुप्तः, छुपति, छुपीषि, छोप्सि, जून्थ, जुनीमि, जोन्मि, जुन्वः, जुन्मः ।। छुप्थः, छुप्थ, छुपीमि, छोप्मि, छुप्वः, छुप्मः ।। २ जाजुन्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, २ चोच्छप-यात. याताम. यः। याः, यातम, यात। याम, याम।। याव, याम।। जा-जान्तु, जुनातु, जून्तात्, जून्ताम्, जुनतु, जूाह, जून्तात् | ३ चोच्छोप्तु, चोच्छु-पीतु, प्तात्, प्ताम्, पतु, ब्धि, प्तात्, जून्तम्, जून्त, जुनानि, जुनाव, जुनाम।। ___प्तम्, प्त, पानि, पाव, पाम।। ४ अजो-जोन्, जुनीत्, जून्ताम्, जुनुः, जुनी:, जोन्, जून्तम्, ४ अचोच-छोप्, छुपीत्, छुप्ताम्, छुपुः, छुपी:, छोप्, छुप्तम्, जून्त, जुनम्, जुन्व, जुन्म।। छुप्त, छुपम्, छुप्व, छुप्म।। ५ अजोजोन्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अचोच्छोप्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ जोजोना-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ चोच्छोपा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जोजुन्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ७ चोच्छुप्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ जोजोनिता-'", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ चोच्छोपिता-'', रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ९ जोजोनिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, स्मः।। आवः, आमः।। ९ चोच्छोपिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। १० अजोजोनिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आमि, आवः, आमः।। आव, आम।। १० अचोच्छोपिष्य-अत्, अताम्, अन्। अः, अतम्, अताअम्, १२७२ शुनत् (शुन्) गतौ।। आव, आम।। १ शो-शोन्ति, शुनीति, शून्त:, शुनति, शुनीषि, शोसि, शून्थः, १२७४ रिफत् (रिफ्) कत्थनयुद्धहिंसादानेषु।। शून्थ, शुनीमि, शोन्मि, शुन्वः, शुन्मः ।। १ रे-रेप्ति, रिफीति, रिप्तः, रिफति, रिफीषि रेप्सि, रिप्थः, २ शोशुन्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, रिप्थ, रिफीमि, रेफ्मि, रिफ्वः, रिफ्मः।। याम।। २ रेरिफ्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ३ शो-शोन्तु, शुनीतु, शून्तात्, शून्ताम्, शुनतु, शृंहि, शून्तात्, याम।। शून्तम्, शून्त, शुनानि, शुनाव, शुनाम।। ३ रेरेप्तु, रेरि-फीतु, प्तात्, प्ताम्, फतु, ब्धि, प्तात्, प्तम्, ४ अशो-शोन्, शुनीत्, शून्ताम्, शुनुः, शुनीः, शोन्, शून्तम्, __प्त, फानि, फाव, फाम।। शून्त, शुनम्, शुन्व, शुन्म।। ४ अरे-रेप, रिफीत्, रिप्ताम्, रिफुः, रिफीः, रेप, रिप्तम्, ५ अशोशोन्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, रिप्त, रिपम, रिप्व, रिप्म।। इष्म।। । ५ अरेरेफ्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ शोशोना-शकार इ० ।। म्बभूव इ० ।। मास इ० ।। | इष्म।। ७ शोशुन्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | |६ रेरेफा-कार इ० ।। म्बभूव इ० ।। मास इ० ।। |. ८ शोशोनिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्व:, स्मः।। | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy