SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (दिवादि) 275 ११८२ क्लिशिच् (क्लिश्) उपतापे॥ १० अलेलेशिष्य्-अत्, अताम्, अन्। अः, अतम्, अत अम्, १ चे-क्लिशीति, क्लेष्टि, क्लिष्टः, क्लिशति, क्लिशीषि, आव, आम।। क्लनि क्लिष्टः, क्लिष्ट, क्लिशीमि. क्लेशित क्लिव ११८४ काशिच् (काश्) दीप्तौ।। काशृङ् ७६४ वद्रूपाणि।। विलशमः।। ११८५ वाशिच् (वाश्) शब्द।। २ चेक्लिश-यात्, याताम्, युः। याः, यातम्, यात। याम्, १ वावा-शीति, ष्टि, ष्टः, शति, शीषि, क्षि, ष्ठः, ष्ठ, शीमि, याव, याम।। श्मि, श्वः, श्मः।। ३ चेक्लेप्टु, चेक्लि-शीतु, ष्टात्, ष्टाम्, शतु, ड्डि, टात्, ष्टम्, ष्ट, २ वावाश-यात्, याताम्, युः। याः, यातम्, यात। याम्, शानि, शाव, शाम।। याव, याम।। ४ अचे-क्लेट, क्लिशीत्, क्लिष्टाम्, क्लिशुः, क्लिशी:, क्लेट, ३ वावा-शीतु, ष्टु, ष्टात्, ठाम्, शतु, ड्डि, ष्टात्, टम्, ष्ट, शानि, क्लिष्टम, क्लिष्ट, क्लिशम्, क्लिश्व, क्लिश्म।। शाव, शाम।। ५ अचेक्लेश्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ४ अवावा-शीत्, ट्, टाम्, शुः, शीः, ट्, ष्टम्, ष्ट, शम्, श्व, श्म।। ६ चेक्लेशा-शकार इ० ।। म्बभूव इ० ।। मास इ० ।। ५ अवावाश्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ७ चेक्लिश्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। इष्म।। ८ चेक्लेशिता-'", रौ, रः। सि, स्थः, स्थ,। स्मि, स्व:, ६ वावाशा-कार इ० ।। म्बभूव इ० ।। मास इ०।। स्मः ।। ७ वावाश्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ९ चेक्लेशिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। ८ वावाशिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। आमि, आवः, आमः।। ९ वावाशिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अचेक्लेशिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आवः, आमः।। आव, आम।। १० अवावाशिष्य-अत, अताम. अन। अ:. अतम. अत।अम. ११८३ लिशिच् (लिश्) अल्पत्वे।। आव, आम।। १ ले-लेष्टि, लिशीति, लिष्टः, लिशति, लिशीषि, लेक्षि, लिष्ठः, ११८६ शकीच् (शक्) मर्षणे।। लिष्ठ, लिशीमि, लेश्मि, लिश्वः, लिश्मः।। १ शाश-कीति, क्ति, क्तः, कति, कीषि, क्षि, क्थः, क्थ, २ लेलिश्-यात्, याताम्, युः। याः, यातम्, यात। याम्, कीमि, क्मि, क्वः, क्मः।। याव. याम।। ३ लेलेष्टु, लेलि-शीतु, ष्टात्, ष्टाम्, शतु, ड्डि, ष्टात्, ष्टम्, ष्ट, | २ शाशक्-यात्, याताम्, युः। याः, यातम्, यात। याम्, शानि, शाव, शाम।। याव, याम।। ४ अले-लेट, लिशीत, लिष्टाम. लिशः, लिशीः लेट. लिटम. | ३ शाश-कीतु, क्तु, क्तात्, क्ताम्, कतु, ग्धि, क्तात्, क्तम्, क्त, लिष्ट, लिशम्, लिश्व, लिश्म।। कानि, काव, काम।। ५ अलेलेश्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ४ अशाश-कीत्, क, क्ताम्, कुः, कीः, क्, क्तम्, क्त, कम्, इप्म।। क्व, क्म।। ६ लेलेशा-शकार इ० ।। म्बभूव इ० ।। मास इ०।। | ५ अशाशाक्, अशाशक्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। लेलिश्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। इषम्, इष्व, इष्म।। ८ लेलेशिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ६ शाशका-कार इ० ।। म्बभूव इ० ।। मास इ० ।। लेलेशिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ७ शाशक्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। आवः, आमः।। ८ शाशकिता-", रौ, र:। सि, स्थः, स्थ, स्मि, स्व:, स्मः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy